SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 575 // 16 दस ठाणाई छउमत्थे सव्वभावेणं न जाणइ न पासइ, तंजहा-धम्मत्थिकायं 1 अधम्म० 2 आगास० 3 जीवं असरीर- 8 शतके पडिबलु 4 परमाणुपोग्गलं५ सदं 6 गंधं 7 वातं 8 अयं जिणे भविस्सइ वाण वा भवि०९अयं सव्वदुक्खाणं अंतं करेस्सति वा नवा उद्देशकः 2 आशीविषाकरे० 10 // एयाणि चेव उप्पन्ननाणदसणधरे अरहा जिणे केवली सव्वभा० जा० पा०, तंजहा-धम्म जाव करेस्संति वा न वा धिकारः। करे० // सूत्रम् 317 // सूत्रम् 317 छद्मस्थस्य 16 दसे त्यादि, स्थानानि वस्तूनि गुणपर्यायाश्रितत्वात्, छद्मस्थ इहावध्याद्यतिशयविकलो गृह्यते, अन्यथाऽमूर्त्तत्वेन दशवस्तुधर्मास्तिकायादीनजानन्नपि परमाण्वादि जानात्येवासौ, मूर्त्तत्वात्तस्य, समस्तमूर्त्तविषयत्वाच्चावधिविशेषस्य / अथ ज्ञानाज्ञान प्रश्नः / सर्वभावेनेत्युक्तं ततश्च तत् कथञ्चिजानन्नप्यनन्तपर्यायतया न जानातीति, सत्यम्, केवलमेवं दशेति सङ्ख्यानियमो व्यर्थः / सूत्रम् 318 पश्चज्ञानस्याद्धटादीनां सुबहूनामर्थानामकेवलिना सर्वपर्यायतया ज्ञातुमशक्यत्वात्, सर्वभावेन च साक्षात्कारेण चक्षुःप्रत्यक्षेणेति भेदप्रभेदादिहृदयम्, श्रुतज्ञानादिना त्वसाक्षात्कारेण जानात्यपि, जीवं असरीरपडिबद्धं ति देहविमुक्तं सिद्धमित्यर्थः, परमाणुपुग्गलं ति प्रश्नाः / नैरयिकादीनां परमाणुश्चासौ पुद्गलश्चेति, उपलक्षणमेतत्तेन व्यणुकादिकमपि कश्चिन्न जानातीति, अयमिति प्रत्यक्षःकोऽपि प्राणी जिनो ज्ञानाज्ञानवीतरागो भविष्यति न वा भविष्यतीति नवमम् 9 अय मित्यादि च दशमम् / / उक्तव्यतिरेकमाह, एयाणी त्यादि, सव्वभावेणं |प्रश्नाः / जाणइ त्ति सर्वभावेन साक्षात्कारेण जानाति केवलज्ञानेनेति हृदयम् // 317 // जानातीत्युक्तमतो ज्ञानसूत्रम् 17 कतिविहेणंभंते! नाणे पन्नत्ते?, गोयमा! पंचविहे नाणेप०, तंजहा- आभिणिबोहियनाणे सुयनाणे ओहिनाणे मणपज्जव० केवल०, 18 से किं तं आभिणिबोहियनाणे?, 2 चउव्विहे प०, तंजहा- उग्गहो ईहा अवाओ धारणा, एवं जहा रायप्पसेणइए णाणाणं भेदो तहेव इहवि भाणियव्वो जाव से तं केवलनाणे // 19 अन्नाणे णं भंते! कति०प०?, गोयमा! तिविहे प०, तंजहा // 575 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy