SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1036 // १३शतके उद्दशक:७ भाषाधिकारः। सूत्रम् 493 भाषाया आत्मरूपसचित्तजीवत्वादिजीवानांभाषाभाषाभेदादिप्रश्ना:। लभ्यत्वाद्धर्मास्तिकायादिवदिति शङ्काऽतः प्रश्नः, उत्तरं तु रूपिणी भाषा, यच्च चक्षुरग्राह्यत्वमरूपित्वसाधनायोक्तं तदनैकान्तिकम्, परमाणुवायुपिशाचादीनां रूपवतामपि चक्षुरग्राह्यत्वेनाभिमतत्वादिति। 3 अनात्मरूपाऽपि सचित्तासौ भविष्यति जीवच्छरीरवदिति पृच्छन्नाह सचित्ते त्यादि, उत्तरं तु नो सचित्ता जीवनिसृष्टपुद्गलसंहतिरूपत्वात्तथाविधलेष्ठुवत्, 4 तथा जीवा भंते! इत्यादि, जीवतीति जीवा प्राणधारणस्वरूपा भाषा, उतैतद्विलक्षणेति प्रश्नः, अत्रोत्तरं नो जीवा, उच्छासादिप्राणानांतस्या अभावादिति। 5 इह कैश्चिदभ्युपगम्यतेऽपौरुषेयी वेदभाषा, तन्मतं मनस्याधायाह जीवाण मित्यादि, उत्तरं तु जीवानां भाषा, वर्णानां ताल्वादिव्यापारजन्यत्वात्ताल्वादिव्यापारस्य च जीवाश्रितत्वात्, यद्यपि चाजीवेभ्यः शब्द उत्पद्यते तथाऽपि नासौ भाषा, भाषापर्याप्तिजन्यस्यैव शब्दस्य भाषात्वेनाभिमतत्वादिति / 6 तथा पुन्वि मित्यादि, अत्रोत्तरम्, नो पूर्व भाषणाद्धाषा भवति मृत्पिण्डावस्थायां घट इव, भाष्यमाणा निसर्गावस्थायां वर्तमाना भाषा घटावस्थायां घटस्व-8 रूपमिव, नो नैव भाषासमयव्यतिक्रान्ता, भाषासमयो निसृज्यमानावस्थातो यावद्भाषापरिणामसमयस्तं व्यतिक्रान्ता या सा तथा भाषा भवति, घटसमयातिक्रान्तघटवत् कपालावस्थ इत्यर्थः। 7 पुव्विं भंते! इत्यादि, अत्रोत्तरम्, नो नैव पूर्व निसर्गसमयाद्भाषाद्रव्यभेदेन भाषा भिद्यते, भाष्यमाणा भाषा भिद्यते, अयमत्राभिप्रायः, इह कश्चिन्मन्दप्रयत्नो वक्ता भवति स चाभिन्नान्येव शब्दद्रव्याणि निसृजति, तानि च निसृष्टान्यसङ्ख्येयात्मकत्वात् परिस्थूरत्वाच्च विभिद्यन्ते, विभिद्यमानानि च सङ्खचेयानि योजनानि गत्वा शब्दपरिणामत्यागमेव कुर्वन्ति, कश्चित्तु महाप्रयत्नो भवति स खल्वादानविसर्गप्रयत्नाभ्यां भित्त्वैव विसृजति, तानि च सूक्ष्मत्वाद्बहुत्वाच्चानन्तगुणवृद्ध्या वर्द्धमानानि षट्सु दिक्षु लोकान्तमाप्नुवन्ति, अत्र च यस्यामवस्थायांशब्दपरिणामस्तस्यां भाष्यमाणताऽवसेयेति, नोभासासमयवीइक्कते ति परित्यक्तभाषापरिणामेत्यर्थः, उत्कृष्टप्रयत्नस्य // 1036 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy