________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 1035 // 13 शतके उद्देशकः७ भाषाधिकारः। सूत्रम् 493 भाषाया आत्मरूपसचित्तजीवत्वादिजीवानांभाषाभाषाभेदादिप्रश्रा:। ॥त्रयोदशशतके सप्तमोद्देशकः॥ य एतेऽनन्तरोद्देशकेऽर्था उक्तास्ते भाषयाऽतो भाषाया एव निरूपणाय सप्तम उच्यते, तस्य चेदमादिसूत्रम् १रायगिहेजाव एवं व०-आया भंते! भासा अन्ना भासा?, गोयमा! नो आया भासा अन्ना भासा, २रूविंभंते! भासा अरूविं भासा?, गोयमा! रूविं भासा नो अरूविं भासा, 3 सच्चित्ता भंते! भासा अचित्ता भासा?, गोयमा! नो सचित्ता भासा अचित्ता भासा, 4 जीवा भंते! भासा अजीवाभासा?,गोयमा! नोजीवा भासा अजीवा भासा।५जीवाणं भंते! भासा अजीवाणंभासा?, गोयमा! जीवाणंभासा नो अजीवाणं भासा, ६पुव्विं भंते! भासा भासिज्जमाणी भासा भासासमयवी० भासा?, गोयमा! नो पुव्विं भासाभासिजमाणीभासा णोभासासमयवीतिवंता भासा, 7 पुट्विंभंते! भासा भिजतिभासिजमाणी भासा भि० भासासमयवी. भासा भि०?, गोयमा! नो पुव्विंभासा भि० भासिज्जमाणी भासा भि० नो भासासमयवी० भासा भि०८ कतिविहाणं भंते! भासा प०?, गोयमा! चउब्विहा भासा प०, तंजहा- सच्चा मोसा सच्चामोसा असच्चामोसा॥सूत्रम् 493 // 1 रायगिह इत्यादि, आया भंते! भास त्ति काक्वाऽध्येयम्, आत्मा जीवो भाषा जीवस्वभावा भाषेत्यर्थः, यतो जीवेन व्यापार्यते जीवस्य च बन्धमोक्षार्था भवति ततो जीवधर्मत्वाज्जीव इति व्यपदेशार्हा ज्ञानवदिति, अथान्याभाषा न जीवस्वरूपा श्रोत्रेन्द्रियग्राह्यत्वेन मूर्त्ततयाऽऽत्मनो विलक्षणत्वादिति शङ्काऽतः प्रश्नः, अत्रोत्तरम्, नो आया भास त्ति, आत्मरूपा नासौ भवति, पुद्गलमयत्वादात्मनाच निसृज्यमानत्वात्तथाविधलोष्टादिवदचेतनत्वाच्चाकाशवत्, यच्चोक्तम्, जीवेन व्यापार्यमाणत्वाज्जीवः स्याज्ज्ञानवत्तदनैकान्तिकम्, जीवव्यापारस्य जीवादत्यन्तं भिन्नस्वरूपेऽपि दात्रादौ दर्शनादिति / 2 रूविं भंते! भास त्ति रूपिणी भदन्त! भाषा श्रोत्रस्यानुग्रहोपघातकारित्वात्तथाविधकर्णाभरणादिवत्, अथारूपिणी भाषा चक्षुषाऽनुप 8 // 1035 //