________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 1025 // पुद्गलप्रदेशयोरवगाहचिन्तायामधीतं तथैव पुद्गलप्रदेशत्रयचिन्तायामप्यध्येयम्, पुद्गलप्रदेशत्रयस्थानेऽनन्ताजीवप्रदेशा अवगाढा इत्येवमध्येयमित्यर्थः, 0 एवं एक्केको वड्वेयव्वो पएसो आइल्लेहिं तिहिं 2 अत्थिकाएहिं ति यथा पुद्गलप्रदेशत्रयावगाहचिन्तायां धर्मास्तिकायादिसूत्रत्रय एकैकः प्रदेशो वृद्धिं नीत एवं पुद्गलप्रदेशचतुष्टयाद्यवगाहचिन्तायामप्येकैकस्तत्र वर्द्धनीयः, तथाहि, जत्थ णं भंते! चत्तारि पुग्गलत्थिकायप्पएसा ओगाढा तत्थ केवइया धम्मत्थिकायप्पएसा ओगाढा?, सिय एक्को सिय दोन्नि सिय तिन्नि सिय चत्तारी त्यादि, भावनाचास्य प्रागिव, सेसेहिं जहेव दोण्हं ति शेषेषु जीवास्तिकायादिषु त्रिषुसूत्रेषुपुद्गलप्रदेशचतुष्टयचिन्तायां तथा वाच्यं यथा तेष्वेव पुद्गलप्रदेशद्वयावगाहचिन्तायामुक्तम्, तच्चैवं, जत्थ णं भंते! चत्तारि पोग्गलत्थिकायप्पएसा ओगाढा तत्थ के. जीवत्थिकायप्पएसा ओ०?, अणंते इत्यादि,जहा असंखेज्जा एवं अणंतावित्ति, अस्यायं भावार्थः, जत्थ णं भंते! अणंता पोग्गलत्थिकायप्पएसा ओ० तत्थ के० धम्मत्थिकायप्पएसा ओ०?, सिय एक्को सिय दोन्नि जाव सिय असंखेज्जा, एतदेवाध्येयं न तु सिय अणंत त्ति, धर्मास्तिकायाधर्मास्तिकायलोकाकाशप्रदेशानामनन्तानामभावादिति // 40 अथ प्रकारान्तरेणावगाहद्वारमेवाह जत्थ ण मित्यादि, धर्मास्तिकायशब्देन समस्ततत्प्रदेशसङ्ग्रहात् प्रदेशान्तराणांचाभावादुच्यते यत्र धर्मास्तिकायोऽवगाढस्तत्र नास्त्येकोऽपितत्प्रदेशोऽवगाढ इति, अधर्मास्तिकायाकाशास्तिकाययोरसङ्खयेयाः प्रदेशा अवगाढा असङ्खयेयप्रदेशत्वादधर्मास्तिकायलोकाकाशयोः, जीवास्तिकायसूत्रे चानन्तास्तत्प्रदेशाः, अनन्तप्रदेशत्वाज्जीवास्तिकायस्य, पुद्गलास्तिकायसूत्राद्धासूत्रयोरप्येवम्, एतदेवाह, एवं जाव अद्धासमय त्ति // 483 // 42 अथैकस्य पृथिव्यादिजीवस्य स्थाने कियन्तः पृथिव्यादिजीवा अवगाढाः? इत्येवमर्थ जीवमोगाढ त्ति द्वारप्रतिपादयितु-8 माह जत्थ णं भंते! एगे पुढविक्काइए इत्यादि, एकपृथिवीकायिकावगाहेऽसङ्खयेया प्रत्येकं पृथिवीकायिकादयश्चत्वारः सूक्ष्मा / 13 शतके उदशक:४ नरकथिव्यधिकारः। सूत्रम् 483 ९-१०अवगाढजीवावगाढद्वारे। धर्माधर्माऽऽकाश| जीवानार्मकप्रदेशावगाड़े धर्मादीनामवगाढ प्रश्नाः / पुगलस्येक यादि सं० असं० अनन्तकसमयावगाढेच ध० अ०प्रश्नाः। सूत्रम् 484 पथिव्यप्कायाघवगाढे पृथिव्यबादीनांपरस्परावगाढप्रश्नाः। // 1025 //