________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 1011 // 13 शतके उद्देशकः४ नरकृथिव्यधिकारः / सूत्रम् 476-479 2. स्पर्श 3. प्रणिधि 4. निरयान्त लोक तिर्याध्य लोकानांमध्य द्वाराणि तेषु स्पर्श इंदा तहा दिसाओचत्तारिजहा अग्गेई तहा चत्तारिवि विदिसाओ। 12 विमलाणं भंते! दिसा किमादीया०?,पुच्छा जहा अग्गेयीए, गोयमा! विमलाणं दिसा रुयगा० रुयगप्प० चउप्पएसा. दुपएसवि० अणुत्तरा लोगं प० सेसं जहा अग्गेयीए नवरं रुयगसंठिया प० एवं तमावि ॥सूत्रम् 480 // 8 3 स्पर्शद्वारे, एवं जाव वणस्सइफासंति, इह यावत्करणात्तेजस्कायिकस्पर्शसूत्रं वायुकायिकस्पर्शसूत्रं च सूचितम्, तत्र चल कश्चिदाह, ननु सप्तस्वपि पृथिवीषु तेजस्कायिकवर्जपृथिवीकायिकादिस्पर्शो नारकाणां युक्तो येषां तासु विद्यमानत्वात्, बादरतेजसां तु समयक्षेत्र एव सद्भावात्सूक्ष्मतेजसां पुनस्तत्र सद्भावेऽपि स्पर्शनेन्द्रियाविषयत्वादिति, अत्रोच्यते, इह तेजस्कायिकस्येव परमाधार्मिकविनिर्मितज्वलनसदृशवस्तुनः स्पर्शः तेजस्कायिकस्पर्श इति व्याख्येयं न तु साक्षात्तेजस्का बाहल्यकर्मयिकस्यैव, असम्भवात्, अथवा भवान्तरानुभूततेजस्कायिकपर्यायपृथिवीकायिकादिजीवस्पर्शापेक्षयेदं व्याख्येयमिति // 476 // 4 प्रणिधिद्वारे पणिहाय त्ति प्रणिधाय प्रतीत्य सव्वमहंतिय त्ति सर्वथा महती, अशीतिसहस्राधिकयोजनलक्षप्रमाणत्वाद्रलप्रभाबाहल्यस्य शर्कराप्रभाबाहल्यस्य च द्वात्रिंशत्सहस्राधिकयोजनलक्षमानत्वात्, सव्वखुड्डिया सव्वंतेसु त्ति सर्वथा लघ्वी सर्वान्तेषु पूर्वापरदक्षिणोत्तरविभागेषु, आयामविष्कम्भाभ्यां रज्जुप्रमाणत्वाद्रत्नप्रभायास्ततो महत्तरत्वाच्छर्कराप्रभायाः, एवं जहा जीवाभिगम (प०१२७-१) इत्यादि, अनेन च यत्सूचितं तदिदम्, हंता गो०! इमा णं रयणप्पभा पु० दोच्च पुढविं पणिहाय जाव सव्वखुड्डिया सव्वंतेसु / दोच्चा णं भंते! पु. तच्चं पुढविं प. सव्वखु. जाव सवंतेसु, एवं एएणं अभिलावेणं जाव छट्ठिया पु० अहे. सत्तमं पु०प० जाव सव्वखु० जाव सव्वंतेसु त्ति // 477 // वेदनादिप्रश्राः / सूत्रमू 480 दिशा विदिशाप्रवहद्वारम्-. किमाप्रिया ऐन्द्रयादिनां प्रदेशप्रदेशवृद्धि प्रदेशसहयों5ऽकारान्तादिसमप्रश्नाः। // 1011 //