________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 1012 // 8 5 निरयान्तद्वारे निरयपरिसामंतेसु त्ति निरयावासानां पार्श्वत इत्यर्थः, जहा नेरइय उद्देसए त्ति जीवाभिगमसम्बन्धिनि(उ०२ प०१२७-२), तत्र चैवमिदं सूत्रम्, आउक्काइया तेउ. वाउ० वणस्स०, ते णं जीवा महाकम्मतरा चेव जाव महावेयणतरा चेव?, हंता गो०! इत्यादि।। 7 लोकमध्यद्वारे चउत्थीए पंकप्पभाए इत्यादि, रुचकस्याधो नवयोजनशतान्यतिक्रम्याधोलोको भवति लोकान्तं यावत्, सच सातिरेकाः सप्त रज्जवस्तन्मध्यभागः चतुर्थ्याः पञ्चम्याश्च पृथिव्या यदवकाशान्तरं तस्य सातिरेकमर्द्धमतिवाह्य भवतीति, 8 तथा रुचकस्योपरि नवयोजनशतान्यतिक्रम्योर्द्धलोको व्यपदिश्यते लोकान्तमेव यावत्, सच सप्तरजवः किश्चिन्यूनास्तस्य च मध्यभागप्रतिपादनायाह, उप्पिं सणंकुमारमाहिंदाण कप्पाणं मित्यादि।९ तथा, उवरिमहिडिल्लेसु खुड्डागपयरेसुत्ति लोकस्य वज्रमध्यत्वाद्रत्नप्रभायारत्नकाण्डे सर्वक्षुल्लकं प्रतरद्वयमस्ति, तयोश्चोपरिमो यत आरभ्य लोकस्योपरिमुखा वृद्धिः, हेडिल्ले त्ति, अधस्तनो यत आरभ्य लोकस्याधोमुखा वृद्धिः तयोरुपरिमाधस्तनयोः, खुड्डागपयरेसु त्ति क्षुल्लकप्रतरयोः सर्वलघुप्रदेशप्रतरयोः, एत्थ णं ति प्रज्ञापकेनोपायतः प्रदर्घामाने तिर्यग्लोकमध्येऽष्टप्रदेशको रुचकः प्रज्ञप्तः, यश्च तिर्यग्लोकमध्ये प्रज्ञप्तः स सामर्थ्यात्तिर्यग्लोकायाममध्यं भवत्येवेति, . किम्भूतोऽसावष्टप्रदेशिको रुचकः? इत्याह, जओ णं इमाओ, इत्यादि, तस्य चेयं स्थापना-00 10 दिग्विदिक्प्रवहद्वारे किमाइय त्ति क आदिः प्रथमो यस्याःसा किमादिका, आदिश्च विवक्षया विपर्ययेणापि स्यादित्यत आह, किंपवह त्ति प्रवहति प्रवर्त्ततेऽस्मादिति प्रवहः, _ कः प्रवहो यस्याः सा तथा, कतिपएसाइए त्ति कति प्रदेशा आदिर्यस्याः सा कतिप्रदेशादिका, कतिपएसुत्तर त्ति कतिप्रदेशा उत्तरे वृद्धौ यस्याः सा तथा, लोगं पडुच्च मुरजसंठिय 13 शतके उद्देशक:४ नरकृथिव्यधिकारः। सूत्रम् 476-479 २.स्पर्श 3. प्रणिधि 4. नियान्त ५.लोकालोकतियध्यलोकानामध्य द्वाराणि तेषु स्पर्शबाहल्यूकर्मवेदनादिप्रश्नाः / सूत्रमू 480 ६..दिशाविदिशाप्रवहद्वारम्ऐन्द्रयादिनां किमादिप्रवहप्रदेशप्रदेशवृद्धि प्रदेशसया कारान्तादिसमप्रथा:।