________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1009 // 13 शतके उद्देशक:४ नरकपृथिव्यधिकारः। | सूत्रम् 2. स्पर्श 3. प्रणिधि | 4. निरयान्त 5. लोका लोक महावकाशाः, अतिशयेन महावकाशा महावकाशतराः, तेच महाजनसङ्कीर्णा अपि भवन्तीत्यत उच्यते महापइरिक्कतरा चेव महावकाशा, आत त्ति महत्प्रतिरिक्तं विजनमतिशयेन येषु ते तथा, नो तहा महापवेसणतरा चेव त्ति नो नैव तथा तेन प्रकारेण यथा षष्ठपृथिवीनरका अतिशयेन महत्वप्रवेशनंगत्यन्तरान्नरकगतौ जीवानां प्रवेशो येषु ते तथा, षष्ठपृथिव्यपेक्षयाऽसत्यगुणहीनत्वात्तन्नारकाणामिति, नोशब्द उत्तरपदद्वयेऽपि सम्बन्धनीयः, यत एव नो महाप्रवेशनतरा अत एव नो आइन्नतरा चेव त्ति नात्यन्तमाकीर्णाः सङ्कीर्णा नारकैः, नो आउलतरा चेव त्ति, इतिकर्तव्यतया य आकुला नारकलोकास्तेषामतिशयेन योगादाकुलतरास्ततो नोशब्दयोगः, किमुक्तं भवति? अणोमाणतरा चेव त्ति, अतिशयेनासङ्कीर्णा इत्यर्थः, क्वचित्पुनरिदमेवं दृश्यते अणोयणतरा चेवत्ति तत्र चानोदनतरा व्याकुलजनाभावादतिशयेन परस्परंनोदनवर्जिता इत्यर्थः, महाकम्मतर त्ति, आयुष्कवेदनीयादिकर्मणां महत्त्वात्, महाकिरियतर त्ति कायिक्यादिक्रियाणां महत्त्वात्तत्कालेकायमहत्त्वात्पूर्वकाले चमहारम्भादित्वादत एव महाश्रवतरा इति, महावेयणतर ति महाकर्मत्वात्, नो तहे त्यादिना निषेधतस्तदेवोक्तं विधिप्रतिषेधतो वाक्यप्रवृत्तेः, नोशब्दश्चेह प्रत्येक सम्बन्धनीयः पदचतुष्टय इति, तथा, अप्पड्कियतर त्ति, अवध्यादिऋद्धेरल्पत्वात्, अप्पज्जुइयतर त्ति दीप्तेरभावात्, एतदेव व्यतिरेकेणोच्यते नो तहामहड्डिए इत्यादि, नोशब्दः पदद्वयेऽपि सम्बन्धनीयः॥ 475 // ३रयणप्पभापुढविनेरइया णं भंते! केरिसयं पुढविफासं पच्चणुब्भवमाणा विहरंति?, गोयमा! अणिटुं (जीवाभि० उ०२ प०१२७१)जाव अमणामं एवं जाव अहेसत्तमपुढविनेरइया एवं आउफासं एवं जाव वणस्सइफासं। सूत्रम् 476 / / 4 इमा णं भंते! रयणप्पभापुढवी दोच्चं सक्करप्पभं पुढविं पणिहाय सव्वमहंतिया बाहल्लेणं सव्वखुड्डिया सव्वंतेसु एवं जहा जीवाभिगमे बितिए नेरइय उद्देसए। सूत्रम् 477 // तिर्यमध्य| लोकानांमध्य | द्वाराणि तेषु स्पर्शबाहल्यकर्मवेदनादिप्रश्नाः / // 1009 //