________________ श्रीभगवत्यङ्गं श्रीअभयः वृत्तियुतम् भाग-२ // 1007 // ॥त्रयोदशशतके तृतीयोद्देशकः॥ अनन्तरोद्देशके देववक्तव्यतोक्ता, देवाश्च प्रायः परिचारणावन्त इति परिचारणानिरूपणार्थं तृतीयोद्देशकमाह, तस्य चेदमादि सूत्रम् नेरइया णं भंते ! अणंतराहारा ततो निव्वत्तणया एवं परियारणापदं निरवसेसं भाणियव्वं / सेवं भंते! 2 // सूत्रम् 474 // 13-3 // नेरइया ण मित्यादि, अणंतराहार त्ति, उपपातक्षेत्रप्राप्तिसमय एवाहारयन्तीत्यर्थः, तओ निव्वत्तणय त्ति ततः शरीरनिर्वृत्तिः, Bएवं परियारणे त्यादि, परिचारणापदं प्रज्ञापनायां चतुस्त्रिंशत्तमम् (प० 543), तच्चैवम्, तओ परियाइयणया तओ परिणामणया ] तओ परियारणया तओ पच्छा विउव्वणया?, हंता गोयमे त्यादि, तओ परियाइयणय त्ति ततः पर्यापानमङ्गप्रत्यङ्गः समन्तादापानमित्यर्थः, तओ परिणामणय त्ति तत आपीतस्य, उपात्तस्य परिणतिरिन्द्रियादिविभागेन, तओ परियारणय त्ति ततः शब्दादिविषयोपभोग इत्यर्थः, तओ पच्छा विउव्वणय त्ति ततो विक्रिया नानारूपा इत्यर्थ इति // 474 // त्रयोदशशते तृतीयः॥१३-३॥ विस्तारादि 13 शतके उद्देशक:३ नारकानन्तराहाराधिकारः। सूत्रम् 474 परिचारणादिप्रश्राः / उद्देशकः 4 नरकपृथिव्यधिकारः। सूत्रम् 475 सप्तनरकपृथिवीप्रश्नः। १.नैरयिकद्वारम्। तेषुनरकावास ॥त्रयोदशशतके चतुर्थ उद्देशकः॥ अनन्तरोद्देशके परिचारणोक्ता,साच नारकादीनां भवतीति नारकाद्यर्थप्रतिपादनार्थं चतुर्थोद्देशकमाह, तस्य चेदमादिसूत्रम् 1 कति णं भंते ! पुढवीओ पन्नत्ताओ?, गोयमा! सत्त पुढवीओ प०, तंजहा- रयणप्पभा जाव अहेसत्तमा, 2 अहेसत्तमाए णं भंते! पुढवीएपंच अणुत्तरा महतिमहालया जाव अपइट्ठाणे, तेणंणरगा छट्ठीए तमाएपु० नरएहितो महंततरा चेव 1 महाविच्छिन्नतरा स्वरूपसड्याजीवानांकर्मर्द्धिधुत्यादिप्रश्नाः / // 1007 //