________________ १३शतके श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1001 // संप्पनरंकपृथ्वीषुसत्यातासड्यात सम्यग्दृष्ट्या द्वर्तनासत्ताप्रश्नाः / सङ्खयेयविस्तृत इति, 14 नवरं तिसु णाणेसु न उव० न उव्वदि॒ति त्ति सम्यक्त्वभ्रष्टानामेव तत्रोत्पादात्तत उद्वर्त्तनाच्चाद्येषु त्रिषु / उद्देशकः१ ज्ञानेषु नोत्पद्यन्ते नापि चोद्वर्त्तन्त इति, पन्नत्ताएसु तहेव अत्थि त्ति, एतेषु पञ्चसु नरकावासेषु कियन्त आभिनिबोधिकज्ञानिनः नरकपृथि व्यधिकारः। श्रुतज्ञानिनोऽवधिज्ञानिनश्च प्रज्ञप्ताः? इत्यत्र तृतीयगमे तथैव- प्रथमादिपृथिवीष्विव सन्ति, तत्रोत्पन्नानां सम्यग्दर्शनलाभे सूत्रम् 471 आभिनिबोधिकादिज्ञानत्रयभावादिति // 470 // 15 अथ रत्नप्रभादिनारकवक्तव्यतामेव सम्यग्दृष्ट्यादीनाश्रित्याह, इमीसे ण मित्यादि, नो सम्मामिच्छादिट्ठी उव. त्ति न योजनन०वासेषु सम्ममिच्छो कुणइ काल (सम्यग्मिथ्यादृग् न करोति कालम्) मिति वचनान्मिश्रदृष्टयो न म्रियन्ते नापि तद्भवप्रत्ययं दीनामुत्पादोतेषामवधिज्ञानं स्याद्येन मिश्रदृष्टयः सन्तस्त उत्पधेरन्, 17 सम्मामिच्छदिट्ठीहिं नेरइएहिं अविरहिया विर० वत्ति कादाचित्कत्वेन तेषां विरहसम्भवादिति // 471 // सूत्रम् 472 19 अथ नारकवक्तव्यतामेव भङ्गयन्तरेणाह से नूण मित्यादि, लेसट्ठाणेसुत्ति लेश्याभेदेषु, संकिलिस्समाणेसु त्ति, अविशुद्धिं गच्छत्सु कण्हलेसं परि. त्ति कृष्णलेश्यां याति ततश्च कण्हलेसे त्यादि। संकिलिस्समाणेसु वा विसुद्धमा० व त्ति प्रशस्तलेश्या- भूत्वा कृष्णादिस्थानेष्वविशुद्धिं गच्छत्स्वप्रशस्तलेश्यास्थानेषु च विशुद्धिं गच्छत्सु, नीललेश्यां परिणमतीति भावः // 472 // त्रयोदशशते प्रथमः॥१३-१॥ ॥त्रयोदशशतके द्वितीयोद्देशकः॥ प्रथमोद्देशके नारका उक्ता द्वितीये त्वौपपातिकत्वसाधाद्देवा उच्यन्त इत्येवंसम्बन्धस्यास्येदं सूत्रम् १कइविहाणं भंते! देवा पण्णत्ता?, गोयमा! चउब्विहा देवा प०, तंजहा- भवणवासी वाणमंतराजो० वेमा०।२भवणवासी णं भंते! देवा कति० प०?, गोयमा! दसविहा प०, तंजहा- असुरकुमारा एवं भेओ जहा बितियसए देवुद्देसए (जीवाभि०3०७५० नारकषु कृष्णादिलेश्यावान् लेश्यावत्सु नारकेषूत्पादप्रश्नाः / उद्देशक:२ देवाधिकारः। सूत्रम् 473 // 1001 //