SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 993 // विंशतिस्तत्राद्यास्त्रयस्तथैव, तदुत्तरेषु च त्रिषु प्रत्येकं चत्वारो विकल्पास्तथैव, सप्तमे तु सप्त, तत्र त्रिकसंयोगे किलाष्टौ . 12 शतके उद्देशक: 10 भङ्गका भवन्ति, तेषु च सप्तैवेह ग्राह्या एकस्तु तेषु न पतत्यसम्भवात्, इदमेवाह, तिगसंजोगे त्यादि, तत्रैतेषां स्थापना आत्मभेदायश्च न पतति स पुनरयम् 222 षट्प्रदेशिके त्रयोविंशतिरिति // द्वादशशते दशमः॥१२-१०॥ धिकारः। सूत्रम् 469 समाप्तं च द्वादशशतविवरणम्॥१२॥ रत्नप्रभादि यावत्सिद्धगम्भीररूपस्य महोदधेर्यत्योतः परं पारमुपैति मङ्क्ष। शिलासदसद्रूगतावशक्तोऽपि निजप्रकृत्या, कस्याप्यदृष्टस्य विजृम्भितं तत् // 1 // पप्रश्नाः / परमाणुव्यणुकसदसद्रूप त्वतद्धत्वादि॥ इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ प्रश्नाः / त्रिचतुःपञ्चद्वादशशतकं समाप्तम्॥ प्रदेशिकानामात्मादि विविधभङ्गाः। // 993 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy