________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 992 // द्विप्रदेशिकस्कन्ध आत्मा भवति 1 एवं परस्य पर्यायैरादिष्टोऽनात्मा 2 तदुभयस्य द्विप्रदेशिकस्कन्धतदन्यस्कन्धलक्षणस्य 12 शतके पर्यायैरादिष्टोऽसाववक्तव्यं वस्तु स्यात्, कथम्?, आत्मेति चानात्मेति चेति 2 // तथा द्विप्रदेशत्वात्तस्य देश एक आदिष्टः, उद्देशकः 10 आत्मभेदासद्भावप्रधानाः सत्तानुगताः पर्यवा यस्मिन् स सद्भावपर्यवः, अथवा तृतीयाबहुवचनमिदं स्वपर्यवैरित्यर्थः, द्वितीयस्तु देश धिकारः। आदिष्टोऽसद्धावपर्यवः परपर्यायैरित्यर्थः, परपर्यवाश्च तदीयद्वितीयदेशसम्बन्धिनो वस्त्वन्तरसम्बन्धिनो वेति, ततश्चासौ सूत्रम् 469 रत्नप्रभादिद्विप्रदेशिकः स्कन्धः क्रमेणात्मा चेति नोआत्मा चेति 4, तथा तस्य देश आदिष्टःसद्भावपर्यवो देशश्चोभयपर्यवस्ततोऽसावात्मा - यावत्सिद्धचावक्तव्यं चेति 5, तथा तस्यैव देश आदिष्टोऽसद्धावपर्यवो देशस्तूभयपर्यवस्ततोऽसौ नोआत्मा चावक्तव्यं च स्यादिति 6, शिलासदसद्रू पप्रश्नाः / सप्तमः पुनरात्मा च नोआत्मा चावक्तव्यं चेत्येवंरूपो न भवति द्विप्रदेशिके व्यंशत्वादस्य त्रिप्रदेशिकादौ तु स्यादिति परमाणुव्यणु कसदसद्रूपसप्तभङ्गी॥ 19 त्रिप्रदेशिकस्कन्धे तु त्रयोदश भङ्गास्तत्र पूर्वोक्तेषु सप्तस्वाद्याः सकलादेशास्त्रयस्तथैव, तदन्येषु तु त्रिषु त्वतद्धत्वादित्रयस्त्रय एकवचनबहुवचनभेदात्, सप्तमस्त्वेकविध एव, स्थापना चेयम्,ला. प्रश्नाः / त्रिचतुःपञ्चयच्चेह प्रदेशद्वयेऽप्येकवचनं क्वचित्तत्तस्य प्रदेशद्वयस्यैकप्रदेशावगाढत्वादि प्रदेशिकानाहेतुनैकत्वविवक्षणात्, भेदविवक्षायांच बहुवचनमिति // 21 चतुष्प्रदेशिके मात्मादि विविधभङ्गाः। ऽप्येवं नवरमेकोनविंशतिर्भङ्गाः, तत्र त्रयः सकलादेशाः तथैव शेषेषु चतुर्यु | प्रत्येकं चत्वारो विकल्पाः, ते चैवं चतुर्थादिषु त्रिषु-:08 rrr rrrrrr // 992 // सप्तमस्त्वेवम्-EEEE२३ पञ्च प्रदेशिके तु द्वा आ१ नो१ अव 1