SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 991 // 2000 गोयमा! अप्पणो आ० आया 1 परस्स आ० नो आया 2 तदुभयस्स आ० अवत्तव्वं 3 देसे आ० सम्भावपज्जवे देसे आ० |12 शतके असब्भावपज्जवे एवं दुयगसंजोगे सव्वे पडंति तियगसंजोगे एक्कोण पडइ / छप्पएसियस्स सव्वे पडंति जहा छप्पएसिए एवं जाव उद्देशक:१० आत्मभेदाअणंतपएसिए। सेवं भंते! रत्ति जाव विहरति ।।सूत्रम् ४६९॥दसमो उद्देसो समत्तो॥१२-१०॥बारसमंसयं समत्तं // |धिकारः। 12 आत्माधिकाराद्रत्नप्रभादिभावानात्मत्वादिभावेन चिन्तयन्नाह आया भंते! इत्यादि, अतति सततं गच्छति तांस्तान् सूत्रम् 469 रत्नप्रभादिपर्यायानित्यात्मा ततश्चात्मा सद्रूपा रत्नप्रभा पृथिवी, अन्न त्ति, अनात्माऽसद्रूपेत्यर्थः, सिय आया सिय नोआय त्ति स्यात्सती यावत्सिद्ध शिलासदसद्रूस्यादसती, सिय अवत्तव्वं त्ति, आत्मत्वेनानात्मत्वेन च व्यपदेष्टुमशक्यं वस्त्विति भावः, कथमवक्तव्यम्? इत्याह, आत्मेति पप्रश्नाः / च नोआत्मेति च वक्तुमशक्यमित्यर्थः, अप्पणो आइढे त्ति, आत्मनः स्वस्य रत्नप्रभाया एव वर्णादिपर्यायैः, आदिष्ट आदेशे परमाणुद्व्यणु कसदसद्रूपसति तैय॑पदिष्टा सतीत्यर्थः, आत्मा भवति,स्वपर्यायापेक्षयासतीत्यर्थः, परस्स आइटेनोआयत्ति परस्य शर्करादिपृथिव्यन्तरस्य त्वतद्धत्वादिपर्यायैरादिष्ट आदेशे सति तैय॑पदिष्टा सतीत्यर्थः, नोआत्माऽनात्मा भवति, पररूपापेक्षयाऽसतीत्यर्थः, तदुभयस्स आइटेड प्रश्नाः / त्रिचतुःपञ्चअवत्तव्वं ति तयोः स्वपरयोरुभयं तदेव वोभयं तदुभयं तस्य पर्यायैरादिष्ट आदेशे सति तदुभयपर्यायैर्व्यपदिष्टेत्यर्थः, अवक्तव्यम प्रदेशिकानावाच्यं वस्तु स्यात्, तथाहि, न ह्यसा आत्मेति वक्तुं शक्या, परपर्यायापेक्षयाऽनात्मत्वात्तस्याः, नाप्यनात्मेति वक्तुं शक्या,8 मात्मादि विविधभङ्गाः। स्वपर्यायापेक्षया तस्या आत्मत्वादिति, अवक्तव्यत्वं चात्मानात्मशब्दापेक्षयैव न तु सर्वथा, अवक्तव्यशब्देनैव तस्या उच्यमानत्वाद्, अनभिलाप्यभावानामपि भावपदार्थवस्तुप्रभृतिशब्दरनभिलाप्यशब्देन वाऽभिलाप्यत्वादिति / 16 एवं // 991 // परमाणुसूत्रमपि॥१७ द्विप्रदेशिकसूत्रे षड् भङ्गाः, तत्राद्यास्त्रयः सकलस्कन्धापेक्षाः पूर्वोक्ता एव तदन्ये तु त्रयो देशापेक्षाः, तत्र च गोयमे त्यत आरभ्य व्याख्यायते, 18 अप्पणो त्ति स्वस्य पर्यायैः, आदिढे त्ति आदिष्टे, आदेशे सत्यादिष्ट इत्यर्थः
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy