SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-२ // 986 // यस्य दर्शनात्मा तस्य चारित्रात्मा स्यादस्ति संयतानामिव स्यान्नास्त्यसंयतानामिव, यस्य च चारित्रात्मा तस्य दर्शनात्माऽस्त्येव साधूनामिवेति?, तथा यस्य दर्शनात्मा तस्य वीर्यात्मा स्यादस्ति संसारिणामिव स्यान्नास्ति सिद्धानामिव, यस्य च वीर्यात्मा तस्य दर्शनात्माऽस्त्वेव संसारिणामिवेति २॥अथान्तिमपदयोर्योजना जस्स चरित्तेत्यादि, यस्य चारित्रात्मा तस्य वीर्यात्मास्त्येव, वीर्यं विना चारित्रस्याभावात्, यस्य पुनर्वीर्यात्मा तस्य चारित्रात्मा स्यादस्ति साधूनामिव स्यान्नास्त्यसंयतानामिवेति ॥६अधुनैषामेवात्मनामल्पबहुत्वमुच्यते सव्वत्थोवाओ चरित्तायाओ त्ति चारित्रिणां सङ्ख्यातत्वात्, णाणायाओ अणंतगुणाओत्ति सिद्धादीनां सम्यग्दृशां चारित्रेभ्योऽनन्तगुणत्वात्, कसायाओ अणंतगुणाओत्ति सिद्धेभ्यः कषायोदयवतामनन्तगुणत्वात्, जोगायाओ विसेसाहियाओ त्ति, अपगतकषायोदयैर्योगवद्भिरधिका इत्यर्थः, वीरियायाओ विसेसाहियाओ त्ति, अयोगिभिरधिका इत्यर्थः, अयोगिनां वीर्यवत्त्वादिति, उवओगदवियदसणायाओ तिण्णिवि तुल्लाओ विसेसाहियाओ त्ति परस्परापेक्षया तुल्याः, सर्वेषां सामान्यजीवरूपत्वात्, वीर्यात्मभ्यः सकाशादुपयोगद्रव्यदर्शनात्मानो विशेषाधिका यतो वीर्यात्मानः सिद्धाश्च मीलिता उपयोगाद्यात्मानो भवन्ति, ते च वीर्यात्मभ्यःसिद्धराशिनाऽधिका भवन्तीति, भवन्ति चात्र गाथाः, कोडीसहस्सपुहुत्तं जईण तो थोवियाओ चरणाया। णाणायाऽणतगुणा पडुच्च सिद्धेय सिद्धाओ॥१॥होंति कसायायाओऽणतगुणा जेणते सरागाणं / जोगाया भणियाओ अयोगिवजाण तो अहिया॥२॥ जं सेलेसिगयाणवि लद्धी विरियं तओ समहियाओ। Nउवओगदवियदसण सव्वजिया णं ततो अहिया॥३॥इति // 467 // Oयतीनां कोटीसहस्रपृथक्त्वं ततः स्तोकाश्चरणात्मान ज्ञानात्मानोऽनन्तगुणाः सिद्धाः सिद्धान् प्रतीत्य // 1|| कषायात्मानोऽनन्तगुणा भवन्ति यतस्ते सरागाणां ततो योगात्मानोऽधिका अयोगिवा यतो भणिताः।।२।। यच्छैलेशीगतानामपि लब्धिवीर्यं ततस्ते समधिकाः। उपयोगद्रव्यदर्शनात्मानः सर्वे जीवास्तततोऽधिकाः॥३॥ 12 शतके उद्देशक: 10 आत्मभेदाधिकारः। | सूत्रम् 467 | द्रव्यकषाय योगोपयोग| ज्ञानदर्शन चारित्रवीर्याष्टात्मभेदाः | तेषां परस्परसम्बन्धाल्पबहुत्वप्रश्नाः / // 986 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy