SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 985 // वाचनान्तरे पुनरिदमेवं दृश्यते जस्स चरित्ताया तस्स जोगाया नियम त्ति तत्र च चारित्रस्य प्रत्युपेक्षणादिव्यापाररूपस्य 12 शतके विवक्षितत्वात्तस्य च योगाविनाभावित्वाद्यस्य चारित्रात्मा तस्य योगात्मा नियमादित्युच्यत इति, तथा यस्य योगात्मा तस्य उद्देशक: 10 आत्मभेदावीर्यात्माऽस्त्येव योगसद्भावे वीर्यस्यावश्यम्भावात्, यस्य तुवीर्यात्मा तस्य योगात्मा भजनया यतो वीर्यविशेषवान् सयोग्यपि धिकारः। सूत्रम् 467 स्याद्यथा सयोगकेवल्यादिः, अयोग्यपि स्याद्यथाऽयोगिकेवलीति 5 // अथोपयोगात्मना सहान्यानि चत्वारि चिन्त्यन्ते द्रव्यकषायतत्रातिदेशमाह जह दवियाये त्यादि, एवं च भावना कार्या यस्योपयोगात्मा तस्य ज्ञानात्मा स्यादस्ति यथा सम्यग्दृशां योगोपयोग ज्ञानदर्शनस्यान्नास्ति यथा मिथ्यादृशाम्, यस्य च ज्ञानात्मा तस्यावश्यमुपयोगात्मा सिद्धानामिवेति 1, तथा यस्योपयोगात्मा तस्य चारित्रवीर्यादर्शनात्माऽस्त्येव यस्यापि दर्शनात्मा तस्योपयोगात्माऽस्त्येव यथा सिद्धादीनामिवेति 2, तथा यस्योपयोगात्मा तस्य। ष्टात्मभेदाः तेषां परस्परचारित्रात्मास्यादस्तिस्यान्नास्ति यथा संयतानामसंयतानांच, यस्य तु चारित्रात्मा तस्योपयोगात्माऽस्त्येवेति यथा संयतानाम् सम्बन्धाल्प३, तथा यस्योपयोगात्मा तस्य वीर्यात्मा स्यादस्ति संसारिणामिवस्यानास्ति सिद्धानामिव यस्य पुनर्वीर्यात्मा तस्योपयोगात्मा- बहुत्वऽस्त्येव संसारिणामिवेति 410 अथ ज्ञानात्मा सहान्यानि त्रीणि चिन्त्यन्ते जस्स नाणे त्यादि, तत्र यस्य ज्ञानात्मा तस्य दर्शनात्माऽस्त्येव सम्यग्दृशामिव, यस्य च दर्शनात्मा तस्य ज्ञानात्मास्यादस्ति यथासम्यग्दृशांस्यान्नास्ति यथा मिथ्यादृशामत एवोक्तं भयणाए त्ति 1, तथा जस्स नाणाया तस्स चरित्ताया सिय अत्थि त्ति संयतानामिव सिय नत्थि त्ति, असंयतानामिव जस्स पुण चरित्ताया तस्स नाणाया नियमं अत्थि त्ति ज्ञानं विना चारित्रस्याभावादिति 2, तथा णाणाये त्यादि, अस्यार्थः, यस्य // 985 // ज्ञानात्मा तस्य वीर्यात्मा स्यादस्ति केवल्यादीनामिव स्यानास्ति सिद्धानामिव, यस्यापि वीर्यात्मा तस्य ज्ञानात्मा स्यादस्ति सम्यग्दृष्टेरिव स्यान्नास्ति मिथ्यादृश इवेति 3 // अथ दर्शनात्मना सह द्वे चिन्त्येते जस्स दंसणाये त्यादि, भावना चास्य, प्रश्रा:।
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy