________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ / / 983 // जस्स दवियाये त्यादि। तथा जस्स दवियाया तस्स नाणाया भयणाए जस्स पुण नाणाया तस्स दवियाया नियम अत्थि त्ति यस्य |12 शतके जीवस्य द्रव्यात्मा तस्य ज्ञानात्मा स्यादस्ति यथा सम्यग्दृष्टीनाम्, स्यान्नास्ति यथा मिथ्यादृष्टीनामित्येवं भजना, यस्य तु उद्देशकः 10 आत्मभेदाज्ञानात्मा तस्य द्रव्यात्मा नियमादस्ति, यथा सिद्धस्येति / जस्स दयि(वि?)याया तस्स दंसणाया नियमं अत्थि त्ति यथा सिद्धस्य: धिकारः। केवलदर्शनम्, जस्सवि दंसणाया तस्स दवियाया नियमं अत्थि त्ति यथा चक्षुर्दर्शनादिदर्शनवतां जीवत्वमिति, तथा जस्सल सूत्रम् 467 द्रव्यकषायदवियाया तस्स चरित्ताया भयणाए त्ति यतः सिद्धस्याविरतस्य वा द्रव्यात्मत्वे सत्यपि चारित्रात्मा नास्ति विरतानां चास्तीति योगोपयोग ज्ञानदर्शनभजनेति, जस्स पुण चरित्ताया तस्स दवियाया नियमं अत्थि त्ति चारित्रिणां जीवत्वाव्यभिचारित्वादिति, एवं वीरियातेवि समंति चारित्रवीर्यायथा द्रव्यात्मनश्चारित्रात्मना सह भजनोक्ता नियमश्चैवं वीर्यात्मनाऽपि सहेति, तथाहि, यस्य द्रव्यात्मा तस्य वीर्यात्मा नास्ति, ष्टात्मभेदाः यथा सकरणवीर्यापेक्षया सिद्धस्य तदन्यस्य त्वस्तीति भजना, वीर्यात्मनस्तु द्रव्यात्माऽस्त्येव यथा संसारिणामिति 7 // 5 तेषां परस्पर सम्बन्धाल्पअथ कषायात्मना सहान्यानि षट् पदानि चिन्त्यन्ते जस्स ण मित्यादि, यस्य कषायात्मा तस्य योगात्माऽस्त्येव, नहि बहुत्वसकषायोऽयोगी भवति, यस्य तु योगात्मा तस्य कषायात्मा स्याद्वान वा, सयोगानांसकषायाणामकषायाणां च भावादिति, एवं उवओगायाएवी त्यादि, अयमर्थः, यस्य कषायात्मा तस्योपयोगात्माऽवश्यं भवति,उपयोगरहितस्य कषायाणामभावात्, यस्य पुनरुपयोगात्मा तस्य कषायात्मा भजनया, उपयोगात्मतायां सत्यामपि कषायिणामेव कषायात्मा भवति निष्कषायाणां तु नासाविति भजनेति, तथा कसायाया य नाणाया य परोप्परं दोवि भइयव्वाओ त्ति, कथम्?, यस्य कषायात्मा तस्य ज्ञानात्मा // 983 // स्यादस्ति स्यान्नास्ति, यतः कषायिणः सम्यग्दृष्टानात्माऽस्ति मिथ्यादृष्टेस्तु तस्य नास्त्यसाविति भजना, तथा यस्य ज्ञानात्मास्ति तस्य कषायात्मा स्यादस्तिस्यान्नास्ति, ज्ञानिनां कषायभावात्तदभावाच्चेति भजनेति,0जहा कसायाया उवओगाया प्रश्नाः /