________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 982 // द्रव्यकषाय भेदस्तत्प्रधान आत्मोपयोगात्मा सिद्धसंसारिस्वरूपःसर्वजीवानाम्, अथवा विवक्षितवस्तूपयोगापेक्षयोपयोगात्मा, नाणाय 12 शतके त्ति ज्ञानविशेषित उपसर्जनीकृतदर्शनादिरात्मा ज्ञानात्मा सम्यग्दृष्टेः, एवं दर्शनात्मादयोऽपि नवरं दर्शनात्मा सर्वजीवानाम्, उद्देशकः१० आत्मभेदाचारित्रात्मा विरतानाम्, वीर्यमुत्थानादि तदात्मा सर्वसंसारिणामिति, उक्तञ्च जीवानां द्रव्यात्मा ज्ञेयः सकषायिणां कषायात्मा।। धिकारः। योगः सयोगिनां पुनरुपयोगः सर्वजीवानाम् // 1 // ज्ञानं सम्यग्दृष्टेर्दर्शनमथ भवति सर्वजीवानाम् / चारित्रं विरतानां तु सर्वसंसारिणाम् / सूत्रम् 467 वीर्यम् // 2 // इति // 2 एवमष्टधाऽऽत्मानं प्ररूप्याथ यस्यात्मभेदस्य यदन्यदात्मभेदान्तरं युज्यते च न युज्यते च तस्य योगोपयोगतद्दर्शयितुमाह जस्स ण मित्यादि, इहाष्टौ पदानि स्थाप्यन्ते, तत्र प्रथमपदं शेषैः सप्तभिः सह चिन्त्यते, तत्र यस्य जीवस्य ज्ञानदर्शन चारित्रवीर्याद्रव्यात्मा द्रव्यात्मत्वं जीवत्वमित्यर्थः तस्य कषायात्मा स्यादस्ति कदाचिदस्ति सकषायावस्थायां स्यान्नास्ति कदाचिन्नास्ति ष्टात्मभेदाः तेषां परस्परक्षीणोपशान्तकषायावस्थायाम्, यस्य पुनः कषायात्माऽस्ति तस्य द्रव्यात्मा द्रव्यात्मत्वं जीवत्वं नियमादस्ति, जीवत्वं विना सम्बन्धाल्पकषायाणामभावादिति / 3 तथा यस्य द्रव्यात्मा तस्य योगात्माऽस्ति, योगवतामिव, नास्ति चायोगिसिद्धानामिव, तथा बहुत्वयस्य योगात्मा तस्य द्रव्यात्मा नियमादस्ति, जीवत्वं विना योगानामभावात्, एतदेव पूर्वसूत्रोपमानेन दर्शयन्नाह, एवं जहा दवियाये त्यादि। 4 तथा यस्य जीवस्य द्रव्यात्मा तस्य नियमादुपयोगात्मा, यस्याप्युपयोगात्मा तस्य नियमाव्यात्मा, एतयोः परस्परेणाविनाभूतत्वाद्यथा सिद्धस्य, तदन्यस्य च द्रव्यात्माऽस्त्युपयोगात्मा चोपयोगलक्षणत्वाज्जीवानाम्, एतदेवाह यद्यपि प्रशमरतौ 'जीवाजीवानां द्रव्यात्मा सकषायिणां कषायात्मेति पाठः, व्याख्याद्वये च तथैव विवरणं तथैवोल्लेखोऽन्यत्रापि, तथापि अभियुक्तरेष // 982 // पाठोऽभिमतोऽत्र, न चाशयं लेखकदूषणम्, यतः प्रागत्रैव प्रतिपादने सर्वजीवानां द्रव्यात्मेति व्याख्यातमन्यथा व्याख्यास्यन् द्रव्यात्मा जीवाजीवानामिति, न चोच्यते : सूत्रकृद्भिः कषायादिभिः सहवृत्तिता नियमः। जीवप्रकरणमनुसरद्भिस्त्यक्ता वाऽजीवा अभियुक्तैः स्युः। प्रश्नाः /