________________ श्रीभगवत्यङ्गक्रमणा क्रमेणौदारिकादिकायप्रयोगपरिणतद्रव्यद्वयं प्रपञ्चनीयम्, कियद्रं यावत्? इत्याह जाव(जइ?) सव्वट्ठसिद्धग त्ति, एतच्चैवं 8 शतके श्रीअभय जाव सव्वट्ठसिद्ध-अणुत्तरोववाइय-कप्पातीतग-वेमाणियदेवपंचेंदिय-कम्मासरीर-कायप्पओग परिणया किं पज्जत्तसव्वट्ठसिद्धजाव उद्देशकः१ वृत्तियुतम् पुद्रलपरिणाभाग-२ परिणया अपज्जत्त सव्वट्ठसिद्ध जाव परिणया वा?, गोयमा! पज्जत्त सव्वट्ठसिद्ध जाव परिणया वा अपज्जत्त सव्वट्ठसिद्ध जावपरिणया / माधिकारः। // 568 // वा?, अहवा एगे पज्जत्त सव्वट्ठसिद्ध जाव परिणए एगे अपज्जत्त सव्वट्ठसिद्ध जाव परिणए त्ति, 63 एवं वीससापरिणयावित्ति, एवमिति सूत्रम् 314 द्रव्यद्वयप्रयोगपरिणतद्रव्यद्वयवत्प्रत्येकविकल्पैर्द्विकसंयोगैश्च विश्रसापरिणते अपि द्रव्ये वर्णगन्धरसस्पर्शसंस्थानेषु पञ्चादिभेदेषु वाच्ये, परिणामः। प्रयोगकियहरं यावत्? इत्याह जाव अहवेग इत्यादि, अयं च पञ्चभेदसंस्थानस्य दशानां द्विकसंयोगानां दशम इति // 64 अथ परिणतादिभेद द्रव्यत्रयं चिन्तयन्नाह तिन्नी त्यादि, इह प्रयोगपरिणतादिपदत्रय एकत्वे त्रयो विकल्पाः द्विकसंयोगे तुषट्, कथम्?, आद्यस्यैकत्वे मनःप्रयोग परिणतादिशेषयोः क्रमेण द्वित्वे द्वौ तथाऽऽद्यस्य द्वित्वे शेषयोः क्रमेणैकत्वेऽन्यौ द्वौ 4 तथा द्वितीयस्यैकत्वे तृतीयस्य च द्वित्वेऽन्यः 5 प्रभेदादितथा द्वितीयस्य द्वित्वे तृतीयस्य चैकत्वेऽन्यः 6 इत्येवं षट्, त्रिकयोगे त्वेक एवेत्येवं सर्वेदश, एवं मनःप्रयोगादिपदत्रयेऽपि, 65 अत एवाह, एवमेक्कगसंजोगवित्यादि, सत्यमनः प्रयोगादीनि तु चत्वारि पदानीत्यत एकत्वे चत्वारो द्विकसंयोगे तु द्वादश, कथम्?, आद्यस्यैकत्वेन शेषाणं त्रयाणां क्रमेणानेकत्वेन त्रयो लब्धाः, पुनरन्ये त्रय आद्यस्यानेकत्वेन शेषाणां त्रयाणां क्रमेणैकत्वेन 6, तथा द्वितीयस्यैकत्वेन शेषयोः क्रमेणानेकत्वेन द्वौ, पुनर्द्वितीयस्यानेकत्वेन शेषयोः क्रमेणैवैकत्वेन द्वावेव तृतीयचतुर्थयोरेकत्वानेकेत्वाभ्यामेकः पुनर्विपर्ययेणैक इत्येवं द्वादश त्रिकयोगे तु चत्वार इत्येवं सर्वेऽपि विंशतिरिति / सूत्रे // 568 // तु कांश्चिदुपदर्य शेषानतिदेशत आह, एवं दुयासंजोगवित्यादि, 66 एत्थवि तहेव त्ति, अत्रापि द्रव्यत्रयाधिकारे तथैव वाच्यं सूत्रं यथा द्रव्यद्वयाधिकारे उक्तम्, तत्र च मनोवाक्कायप्रभेदतो यः प्रयोगपरिणामो मिश्रतापरिणामो वर्णादिभेदतश्च विश्रसा प्रश्राः /