________________ श्रीभगवत्यर्क श्रीअभय. वृत्तियुतम् भाग-२ // 567 // 3-54-6 उवजुञ्जि(जुंजि?)ऊण भाणियव्वा जाव असंखेज्जा अणंता एवं चेव, नवरं एकं पदं अब्भहियं, जाव अहवा अणंता परिमंडलसंठाणपरिणया जाव अणंता आययसंठाणपरिणया। सूत्रम् 314 // 58 दो भंते! इत्यादि, इह प्रयोगपरिणतादिपदत्रय एकत्वे त्रयो विकल्पाः , द्विकयोगेऽपि 3-4 4-5 त्रय एवेत्येवं षट्,एवं मनःप्रयोगादित्रयेऽपि, सत्यमनःप्रयोगपरिणतादीनि तु चत्वारि पदानि 1-3 |1- 42-53-6 तेष्वेकत्वे चत्वारि द्विकयोगे तु षट्, एवं सर्वेऽपि दशः, आरम्भसत्यमनः प्रयोगपरिणतादीनि 1-5 च षट् पदानि, तेष्वेकत्वेषड् द्विकयोगे तु पञ्चदश सर्वेऽप्येकविंशतिः 6, (एकत्वे 1-2-3-1-6 4-5-6 // द्वित्वे 15 / 61 सूत्रे च, अहवा एगे आरंभसच्चमणप्पओगपरिणए इत्यादिनेह द्विकयोगे प्रथम एव भङ्गको दर्शितः, शेषांस्तदन्यपदसम्भवांश्चातिदेशेन पुनदर्शयतोक्तम्, एवं एएणंगमेणमित्यादि, एवमेतेन गमेनारम्भसत्यमनः प्रयोगादिपदप्रदर्शितेन द्विकसंयोगेन नेतव्यं समस्तं द्रव्यद्वयसूत्रम्, द्विकसंयोगस्य चैकत्वविकल्पाभिधानपूर्वकत्वादेकत्वविकल्पैश्चेति दृश्यम्, तत्र च यत्रारम्भसत्यमनः प्रयोगादिपदसमूहे यावन्तो द्विकसंयोगा उत्तिष्ठन्ते सर्वे ते तत्र भणितव्याः, तत्र चारम्भसत्यमनः प्रयोगा (दिष?)दर्शिता एव, आरम्भादिपदषट्क विशेषितेषु पुनरित्थमेव त्रिषु मृषामनः शराराका प्रयोगादिषु, चतुषु च सत्यवाक्प्रयोगादिषु तु प्रत्येकमेकत्वे षड् विकल्पाः , द्विक- 1-3 | 2-4 | 3-54-65-7 | 2- 53-64-7 संयोगेतु पञ्चदशेत्येवं प्रत्येकमेवमेव सर्वेष्वप्येकविंशतिः, औदारिकशरीरकायप्रयो 3-7 गादिषु तु सप्तसुपदेष्वेकत्वेसप्त द्विकयोगे त्वेकविंशतिरित्येवमष्टाविंशतिरिति, एकत्वे 1-6 1-2-3-4-5-6-7 द्वित्वे 21 / एवमेकेन्द्रियादिपृथिव्यादिपदप्रभृतिभिः पूर्वोक्त 8 शतके उद्देशकः१ पुद्गलपरिणामाधिकारः। सूत्रम् 314 द्रव्यद्वयपरिणामः। प्रयोगपरिणतादिभेद मनःप्रयोगपरिणतादिप्रभेदादिप्रश्नाः / // 567 //