________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् | भाग-२ ||566 // पयोगपरिणया वामीसाप० वा वीससाप० वा १अहवा एगे पयोगपरिणए दो मीसाप०१ अहवेगेपयोगप० दो वीससाप०२ अहवा दोपयोगपरिणया एगेमीससापरिणए 3 अहवा दोपयोगप० एगे वीससाप०४ अहवाएगे मीसापरिणए दो वीससाप०५ अहवा दो मीससाप० एगे वीससाप० 6 अहवा एगे पयोगप० एगे मीसापरि० एगे वीससाप०७।६५ जइ पयोगप० किं मणप्पयोगपरिणया वइप्पयोगप० कायप्पयोगप०?, गोयमा! मणप्पयोगपरिणयावा एवं एक्कगसंयोगो दुयासंयोगो तियासंयोगोभाणियव्वो, 66 जड़ मणप्पयोगपरि०किंसच्चमणप्पयोगपरिणए(या?) ४?,गोयमा! सच्चमणप्पयोगपरिणया वा जाव असच्चामोसमणप्पयोगपरिणए (या?) वा 4, अहवाएगे सच्चमणप्पयोगपरिणए दो मोसमणप्पयोगपरिणयावा, एवं दुयासंयोगो तियासंयोगो भाणियव्वो, एत्थवि तहेव जाव अहवा एगे तंससंठाणपरिणए वा एगे चउरंससंठाणप० वा एगे आययसंठाणप० वा / / 67 चत्तारि भंते! दव्वा किं पओगपरिणया 3?, गोयमा! पयोगप० वा मीसाप० वा वीससाप० वा, अहवा एगेपओगपरिणए तिन्नि मीसापरिणया 1 अहवा एगेपओगपरिणए तिन्नि वीससापरिणया 2 अहवा दो पयोगपरिणया दो मीसाप०३ अहवा दो पयोगप० दो वीससाप० 4 अहवा तिन्नि पओगप० एगे मीससापरिणया(ए?) 5 अहवा तिन्नि पओगप० एगे वीससापरिणए 6 अहवा एगे मीससाप० तिन्नि वीससापरिणया 7 अहवा दो मीसाप० दो वीससाप०८ अहवा तिन्नि मीसाप० एगे वीससापरिणए 9 अहवा एगे पओगप० दो वीससापरिणया (एगे मीसापरिणए) 1 अहवा एगे पयोगपरिणए दो मीसापरिणया एगे वीससापरिणए 2 अहवा दोपयोगपरिणया एगे मीसापरिणए एगे वीससाप०३।६८ जड़ पयोगपरिणया किं मणप्पयोगप० 3? // एवं एएणं कमेणं पंच छ सत्त जाव दस संखेज्जा असंखेज्जा अणंता य दव्वा भाणियव्वा (एक्कगसंजोगेण) दुयासंजोएणं तियासंजोएणं जाव दससंजोएणं बारससंजोएणं उवजुंजिऊणं जत्थ जत्तिया संजोगा उट्टेति ते सव्वे भाणियव्वा, एए पुण जहा नवमसए पवेसणए भणिहामि(मो) तहा 8 शतके उद्देशकः 1 पुद्गलपरिणामाधिकारः। सूत्रम् 314 द्रव्यद्वयपरिणामः। प्रयोगपरिणतादिभेद मनःप्रयोगपरिणतादिप्रभेदादिप्रश्नाः / // 566