________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 565 // कायप्पओगपरिणए इत्यादि (प्रज्ञा पद०२११०४२३) / एवं जहा ओगाहणासंठाणे कम्मगस्स भेओ त्ति स चायं भेदः, बेइंदियकम्मासरीरकायप्पओगपरिणए वा एवं तेइंदियचउरिंदिये (प्रज्ञा० पद०२११०४२७) त्यादिरिति // 313 // अथ द्रव्यद्वयं चिन्तयन्नाह 58 दोभंते! दव्वा किं पयोगपरिणया मीसाप० वीससाप ?,गोयमा! पओगप० वा 1 मीसाप० वा 2 वीससाप० वा 3 अहवा एगे पओगपरिणए एगे मीसापरिणए 4 अहवेगे पओगप० एगे वीससापरि० 5 अहवा एगे मीसाप० एगे वीससाप० एवं 6 / 59 जइ पओगपरिणया किंमणप्पयोगप० वइप्पयोग कायप्पयोगप०?, गोयमा! मणप्पयो० वइप्पयोगप० कायप्पयोगप० वा अहवेगे मणप्पयोगप० एगे वयप्पयोगप०, अहवेगे मणप्पयोगप० कायप०, अहवेगेवयप्पयोगप० एगे कायप्पओगपरि०, 60 जइ मणप्पयोगप० किं सच्चमणप्पयोगप० 4?, गोयमा! सच्चमणप्पयोगपरिणया वा जाव असच्चामोसमणप्पयोगप० 1 अहवा एगे सच्चमणप्पयोगपरिणए एगे मोसमणप्पओगप० 1 अहवा एगे सच्चमणप्पओगप० एगे सच्चामोसमणप्पओगप० 2 अहवा एगे सच्चमणप्पयोगपरिणया एगे असच्चामोसमणप्पओगप०३ अहवा एगे मोसमणप्पयोगप० एगे सच्चामोसमणप्पयोगप० 4 अहवाएगे मोसमणप्पयोगप० एगे असच्चामोसमणप्पयोगप०५ अहवा एगे सच्चामोसमणप्पओगप० एगे असच्चामोसमणप्पओगप०६।६१ जइसच्चमणप्पओगप० किं आरंभसच्चमणप्पयोगपरिणए (या?) जाव असमारंभसच्चमणप्पयोगप०१, गोयमा! आरंभसच्चमणप्पयोग परिणया वा जाव असमारंभसच्चमणप्पयोगपरिणया, वा अहवा एगे आरंभसच्चमणप्पयोगप० एगे अणारंभसच्चमणप्पयोगप० एवं एएणं गमएणं दुयसंजोएणं नेयव्वं, सव्वे संयोगा जत्थ जत्तिया उट्टेति ते भाणियव्वा जाव सव्वट्ठसिद्धगत्ति / 62 जइ मीसाप० किं मणमीसापरि एवं मीसापरि(णया) वि।६३जइ वीससापरिणया किं वन्नपरिणया गंधप० एवं वीससापरिणयाविजाव अहवा एगे चउरंससंठाणपरि० एगे आययसंठाणपरिणए वा / / 64 तिन्नि भंते! दव्वा किं पयोगपरिणया मीसाप० वीससाप०?, गोयमा! शतके | उद्देशकः१ पुद्रलपरिणामाधिकारः। सूत्रम् 314 द्रव्यद्वयपरिणामः। प्रयोगपरिणतादिभेद मनःप्रयोगपरिणतादिप्रभेदादिप्रश्नाः / // 565 //