________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-२ // 564 // भवति, यदाऽऽहारकशरीरी भूत्वा कृतकार्यः पुनरप्यौदारिकं गृह्णाति तदाऽऽहारकस्य प्रधानत्वादौदारिकप्रवेशंप्रति व्यापार- 8 शतके भावान्न परित्यजति यावत्सर्वथैवाहारकं तावदौदारिकेण सह मिश्रतेति, ननु तत्तेन सर्वथाऽमुक्तं पूर्वनिर्वर्तितं तिष्ठत्येव तत्कथं उद्देशकः१ पुदलपरिणागृह्णाति?,सत्यम्, तिष्ठति तत्तथाऽप्यौदारिकशरीरोपादानार्थं प्रवृत्तमिति गृह्णात्येवेत्युच्यत इति / कम्मासरीरकायप्पओगपरिणए माधिकारः। त्ति, इह कार्मणशरीरकायप्रयोगो विग्रहे समुद्धातगतस्य च केवलिनस्तृतीयचतुर्थपञ्चमसमयेषु भवति, उक्तंच कार्मणशरीरयोगी सूत्रम् 313 एकद्रव्यचतुर्थके पञ्चमे तृतीये चेति, एवं प्रज्ञापनाटीकानुसारेणौदारिकशरीरकायप्रयोगादीनां व्याख्या,शतकटीकाऽनुसारतः पुनर्मिश्र- परिणामप्रश्नः। कायप्रयोगाणामेवम्, औदारिकमिश्रः, औदारिक एवापरिपूर्णो मिश्र उच्यते, यथा गुडमिश्रंदधि, न गुडतया नापि दधितया प्रयोग परिणतादिभेद, व्यपदिश्यते तत्ताभ्यामपरिपूर्णत्वात्, एवमौदारिकं मिश्रंकार्मणेनैव नौदारिकतया नापिकार्मणतया व्यपदेष्टुं शक्यमपरिपूर्ण- मनःप्रयोगत्वादिति तस्यौदारिकमिश्रव्यपदेशः, एवं वैक्रियाहारकमिश्रावपीति, 43 नवरंबायरवाउक्काइए इत्यादि, यथौदारिकशरीरकाय परिणतादि प्रभेद सत्यादिप्रयोगपरिणते सूक्ष्मपृथिवीकायिकादि प्रतीत्यालापकोऽधीतस्तथौदारिकमिश्रशरीरकायप्रयोगपरिणतेऽपिवाच्यः, नवरमयं औदारिकादि प्रभेदभेदादिविशेषः,तत्र सर्वेऽपिसूक्ष्मपृथिवीकायिकादयः पर्याप्तापर्याप्तविशेषणा अधीता इह तु बादरवायुकायिका गर्भजपचेन्द्रिय & प्रश्नाः / तिर्यङ्गनुष्याश्चपर्याप्तकापर्याप्तकविशेषणा अध्येतव्याः,शेषास्त्वपर्याप्तकविशेषणा एव, यतो बादरवायुकायिकादीनांपर्याप्तकावस्थायामपि वैक्रियारम्भणत औदारिकमिश्रशरीरकाय प्रयोगोलभ्यते, शेषाणांपुनरपर्याप्तकावस्थायामेवेति / 45 जहा ओगाहणसंठाणे त्ति प्रज्ञापनायामेकविंशतितमपदे, तत्र चैवमिदं सूत्रं जइ वाउक्काइयएगिदियवेउब्वियसरीरकायप्पयोगपरिणए किं सुहमवाउक्काइयएगिदिय जाव परिणए बादरवाउक्काइयएगिंदिय जाव परिणए?, गोयमा! नो सुहम जाव परिणए बायर जाव परिणए इत्यादीति। 47 एवं जहा ओगाहणसंठाणे त्ति तत्र चैवमिदंसूत्रं गोयमा! णो अमणुस्साहारगसरीरकायप्पओगपरिणए मणुस्साहारगसरीर