________________ श्रीभगवत्यङ्ग। श्रीअभय वृत्तियुतम् भाग-२ // 980 // ॥द्वादशशतके दशम उद्देशकः।। नवमोद्देशके देवा उक्तास्ते चात्मन इत्यात्मस्वरूपस्य भेदतो निरूपणाय दशमोद्देशकमाह, तस्य चेदमादिसूत्रम् १कइविहाणं भंते! आया पण्णत्ता?, गोयमा! अट्ठविहा आया प०, तंजहा-दवियाया कसायाया योगाया उवओगाया णाणाया दंसणाया चरित्ताया वीरियाया॥२जस्सणं भंते! दवियाया तस्स कसायाया जस्स कसा० तस्स दवि०?,गोयमा! जस्स दवि० तस्स कसा० सिय अत्थि सिय नत्थि जस्स पुण कसा० तस्स दवि० नियम अत्थि। 3 जस्सणं भंते! दवियाया तस्स जोगाया? एवं जहा दवि० कसा० भणिया तहा दवि जोगाया भाणियव्वा / 4 जस्सणं भंते! दवि० तस्स उवओगाया एवं सव्वत्थ पुच्छा भाणियव्वा, गोयमा! जस्सदवि० तस्स उवओगाया नियमं अत्थि, जस्सवि उवओगाया तस्सविदवि नियमं अत्थि, जस्सदवि० तस्सणाणाया भयणाए जस्स पुण णाणाया तस्स दवि० नियमं अत्थि, जस्स दवि० तस्स दंस नियमं अत्थि जस्सवि दंस० तस्स दवि० नियम अत्थि, जस्स दवि० तस्स चरित्ताया भयणाए जस्स पुण चरि० तस्सदवि० नियमं अत्थि, एवं वीरियायाएवि समं / 5 जस्सणं भंते! कसा तस्स जोगाया पुच्छा, गोयमा! जस्स कसा० तस्स जोगाया नियमं अत्थि, जस्स पुण जोगाया तस्स कसा सिय अस्थि सिय नत्थि, एवं उवओगायाएविसमंकसायाया नेयव्वा, कसा यणाणाया य परोप्परं दोवि भइयव्वाओ, जहा कसा० य उवओगाया यतहा कसा० य दंस० य कसा० य चरि० य दोवि परोप्परं भइयव्वाओ, जहा कसा० य जोगाया य तहा कसा० य वीरियाया य भाणियव्वाओ, एवं जहा कसायायाए वत्तव्वया भणिया तहा जोगायाएवि उवरिमाहिं समं भाणियव्वाओ। जहा दवियायाए वत्तव्वया भणिया तहा उवयोगायाएवि उवरिल्लाहिं समं भाणियव्वा / जस्स नाणाया तस्स दंस० नियमं अत्थि जस्स पुण दंस० तस्स णाणाया भयणाए, जस्स नाणाया तस्स चरि सिय अत्थि सिय नत्थि जस्स पुण चरि० तस्स नाणाया नियमं अत्थि, णाणाया 12 शतके उद्देशक: 10 आत्मभेदाधिकारः। सूत्रम् 467 द्रव्यकषाययोगोपयोगज्ञानदर्शनचारित्रवीर्याष्टात्मभेदाः तेषां परस्परसम्बन्धाल्पबहुत्वप्रश्नाः / // 980 //