________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 976 // सागरमेखलान्तपृथिव्यधिपतय इति भावः, से तेणटेणं ति, अथ तेनार्थेन तेन कारणेन गौतम! तान् प्रत्येवमुच्यते, नरदेवा 12 शतके इति / 4 जे इम इत्यादि, य इमेऽनगारा भगवन्तस्ते यस्मादिति वाक्यशेषः, ईर्यासमिता इत्यादि, से तेणटेणं ति, अथ तेनार्थेन / उद्देशक: 9 | देवभेदागौतम! तान् प्रत्येवमुच्यते धर्मदेवा इति / 5 जे इम इत्यादि, य इमेऽर्हन्तो भगवन्तस्ते यस्मादुत्पन्नज्ञानदर्शनधरा इत्यादि, से |धिकारः। तेणटेणं ति, अथ तेनार्थेन तान् प्रति गौतम! एवमुच्यते देवातिदेवा इति।६जे इम इत्यादि, य इमे भवनपतयस्ते यस्माद्देवगतिनाम सूत्रम् 461 देवानां भव्यगोत्रे कर्मणी वेदयन्त्यनेनार्थेन तान् प्रत्येवमुच्यते, भावदेवा इति // 461 // द्रव्यदेवादि पञ्चभेद७ एवं देवान् प्ररूप्य तेषामेवोत्पादं प्ररूपयन्नाह भवियदव्वदेवा णं भंते! इत्यादि, भेदो त्ति, जइ नेरइएहिंतो उववजंति किं तत्स्वरूपरयणप्पभापुढविनेरइएहितो, इत्यादि भेदोवाच्यः, जहा वक्कंतीए त्ति यथा प्रज्ञापनाषष्ठपदे(प०२१५),नवरमित्यादि, असंखेज्जवासाउय प्रश्नाः / सूत्रम् 462 त्ति, असङ्ख्यातवर्षायुष्काः कर्मभूमिजाः पञ्चेन्द्रियतिर्यग्मनुष्या असङ्ख्यातवर्षायुषामकर्मभूमिजादीनांसाक्षादेव गृहीतत्वात् / एतेभ्यश्चोद्वृत्ताभव्यद्रव्यदेवा न भवन्ति, भावदेवेष्वेव तेषामुत्पादात्, सर्वार्थसिद्धिकास्तु भव्यद्रव्यसिद्धा एव भवन्तीत्यत देवनरदेव धर्मदेवएतेभ्योऽन्ये सर्वे भव्यद्रव्यदेवतयोत्पादनीया इति, 11 धर्मदेवसूत्रे नवर मित्यादि, तम त्ति षष्ठपृथिवी तत उद्वृत्तानां चारित्रं देवाधिदेवनास्ति, तथाऽध:सप्तम्यास्तेजसो वायोरसङ्ख्येयवर्षायुष्ककर्मभूमिजेभ्योऽकर्मभूमिजेभ्योऽन्तरद्वीपजेभ्यश्चोद्त्तानांमानुषत्वा भावदेवा नामागतिभावान्न चारित्रम्, ततश्च न धर्मदेवत्वमिति / 12 देवाधिदेवसूत्रे तिसु पुढवीसु उववज्जंति त्ति तिसृभ्यःपृथिवीभ्य उद्वृत्ता प्रश्नाः / देवातिदेवा उत्पद्यन्तेसेसाओ खोडेयव्वाओत्ति शेषाः पृथिव्यो निषेधयितव्या इत्यर्थः, ताभ्य उद्वृत्तानां देवातिदेवत्वस्याभावादिति। 15 भावदेवा ण मित्यादि, इह च बहुतरस्थानेभ्य उद्वृत्ता भवनवासितयोत्पद्यन्तेऽसजिनामपि तेषूत्पादादत उक्तं जहा वक्कंतीए (प्रज्ञा-पद६ प०२११) भवणवासीणं उववाओ इत्यादि // 462 // भव्यद्रव्य // 976 //