SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 975 // मज्झिमगेवेजा संगुणा हेट्ठिमगेवेजा संगुणा अच्चुए कप्पे देवा संगुणा जाव आणयकप्पे देवा संगुणा एवं जहा जीवाभिगमे तिविहे देवपुरिसे अप्पाबहुयंजाव जोतिसिया भावदेवा असंगुणा / सेवं भंते! २॥सूत्रम् 466 // बारसमसयस्स नवमो॥१२-९॥ १कइविहा ण मित्यादि, दीव्यन्ति क्रीडां कुर्वन्ति दीव्यन्ते वा स्तूयन्ते वाऽऽराध्यतयेति देवा, भवियदव्वदेव त्ति द्रव्यभूता देवा द्रव्यदेवाः, द्रव्यता चाप्राधान्याद्भूतभावित्वाद्भाविभावत्वाद्वा, तत्राप्राधान्याद्देवगुणशून्या देवा द्रव्यदेवा यथा साध्वाभासा द्रव्यसाधवः, भूतभावपक्षेतुभूतस्य देवत्वपर्यायस्य प्रतिपन्नकारणा भावदेवत्वाच्च्युता द्रव्यदेवाः,भाविभावपक्षे तु भाविनो देवत्वपर्यायस्य योग्या देवतयोत्पत्स्यमाना द्रव्यदेवाः, तत्र भाविभावपक्षपरिग्रहार्थमाह, भव्याश्च ते द्रव्यदेवाश्चेति भव्यद्रव्यदेवाः, नरदेव त्ति नराणांमध्ये देवा आराध्याः क्रीडाकान्त्यादियुक्ता वा नराश्च ते देवाश्चेति वा नरदेवाः, धम्मदेव त्ति धर्मेण श्रुतादिना देवा धर्मप्रधाना वा, देवा धर्मदेवाः, देवाइदेव त्ति देवान् शेषानतिक्रान्ताः पारमार्थिकदेवत्वयोगाद्देवा देवातिदेवाः, देवाहिदेव त्ति क्वचिदृश्यते तत्र च देवानामधिकाः पारमार्थिकदेवत्वयोगाद्देवा देवाधिदेवाः, भावदेव त्ति भावेन देवगत्यादिकर्मोदयजातपर्यायेण देवा भावदेवाः। 2 जे भविए इत्यादि, इह जाता एकवचनमतो बहुवचनार्थे व्याख्येयम्, ततश्च ये भव्या योग्याः पञ्चेन्द्रियतिर्यग्योनिका वा मनुष्या वा देवेषुत्पत्तुं ते यस्माद्भाविदेवभावा इति गम्यम्, अथ तेनार्थेन 8 तेन कारणेन हे गौतम! तान् प्रत्येवमुच्यते, भव्यद्रव्यदेवा इति / 3 जे इम इत्यादि, चाउरंतचक्कवट्टि त्ति चतुरन्ताया भरतादिपृथिव्या एते स्वामिन इति चातुरन्ताः, चक्रेण वर्तनशीलत्वाच्चक्रवर्त्तिनस्ततः कर्मधारयः, चतुरन्तग्रहणेन च वासुदेवादीनां व्युदासः, ते यस्मादिति वाक्यशेषः, उप्पन्नसमत्तचक्करयणप्पहाण त्ति, आर्षत्वानिर्देशस्योत्पन्नं समस्तरत्नप्रधानं चक्रं येषां ते तथा, सागरवरमेहलाहिवइणो त्ति सागर एव वरा मेखला काची यस्याः सा सागरवरमेखला पृथ्वी तस्या अधिपतयो ये ते तथा, 12 शतके उद्देशकः९ देवभेदाधिकारः। सूत्रम् 461 देवानां भव्यद्रव्यदेवादिपञ्चभेदतत्स्वरूपप्रश्नाः / सूत्रम् 462 भव्यद्रव्यदेवनरदेवधर्मदेवदेवाधिदेवभावदेवानामागतिप्रश्ना : / // 975 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy