________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 966 // 1 तेणं कालेणं 2 जाव एवं व०- केमहालएणं भंते! लोए पन्नत्ते?, गोयमा! महतिमहालए लोए प०, पुरच्छिमेणं असंखेजाओ जोयणकोडाकोडीओदाहिणेणं असंखि एवं चेव एवं पच्चच्छिमणवि एवं उत्तरेणवि एवं उर्ल्डपि अहे असंखे. जोयणकोडाकोडीओ आयामविक्खंभेणं। 2 एयंसिणं भंते! एमहालगंसि लोगंसि अस्थि केइ परमाणुपोग्गलमत्तेविपएसे जत्थ णं अयं जीवे न जाए वा न मए वावि?, गोयमा! नो इणढे समढे, से केणटेणं भंते! एवं वु० एयंसि णं एमहा० लोगंसि नत्थि केइ पर० पो॰मेत्तेवि पएसे जत्थ णं अयं जीवे ण जाए वा न मए वावि?, गोयमा! से जहानामए- केइ पुरिसे अयासयस्स एगं महं अयावयं करेजा, सेणं तत्थ जहेन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं अयासहस्सं पक्खिवेजा ताओणं तत्थ पउरगोयराओ पउरपाणियाओ ज० एगाहं वा बियाहं तियाहं वा उ० छम्मासे परिवसेज्जा, अत्थि णं गोयमा! तस्स अया० केई पर०पो मेत्तेवि पएसे जे णं तांसि अयाणं उच्चारेण वा पासवणेण वा खेलेण वा सिंघाणएण वा वंतेण वा पित्तेण वा पूएण वा सुक्केण वा सोणिएण वा चम्मेहिं वा रोमेहिं वा सिंगेहिं वा खुरेहिं वा नहेहिं वा अणाकंतपुव्वे भवइ?, भगवं! णो ति०स०, होज्जाविणं गोयमा! तस्स अयावयस्स केई पर पोन्मेत्तेवि पएसे जे णं तांसि अयाणं उच्चारेण वा जाव णहेहिं वा अणवंतपुव्वे णो चेव णं एयंसि एमहा० लोगंसि लोगस्स य सासयं भावं संसारस्स य अणादिभावं जीवस्स य णिच्चभावं कम्मबहुत्तं जम्मणमरणबाहुल्लं च प० नत्थि केइ पर०पो मेत्तेवि पएसे जत्थ णं अयं जीवे न जाए वा न मए वावि, से तेण तं चेव जाव न मए वावि / / सूत्रम् 457 // 1 तेण मित्यादि, 2 परमाणुपोग्गलमत्तेवित्ति, इहापिः सम्भावनायां, अयासयस्स त्ति षष्ट्याश्चतुर्थ्यर्थत्वादजाशताय,अयावयं ति, अजाव्रजमजावाटकमित्यर्थः,उक्कोसेणं अयासहस्संपक्खिवेज्जत्ति यदिहाजाशतप्रायोग्ये वाटके उत्कर्षेणाजासहस्रप्रक्षेपणमभिहितं तत्तासामतिसङ्कीर्णतयाऽवस्थानख्यापनार्थमिति, पउरगोयराओ पउरपाणीयाओत्ति प्रचुरचरणभूमयः प्रचुरपानीयाश्च, |12 शतके उद्देशक: | लोका|धिकारः। सूत्रम् 457 लोकाकाशस्य महत्वंमहति लोके जीवस्य जन्ममरणाभ्यांस्पर्शना तस्य हेत्वादिप्रश्नाः। // 966 //