________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-२ // 967 // अनेन च तासांप्रचुरमूत्रपुरीषसम्भवो बुभुक्षापिपासाविरहेण सुस्थतया चिरंजीवित्वं चोक्तम्, नहेहि वत्ति नखाः खुराग्रभागास्तैः, नो चेव णं एयंसि एमहालयंसि लोगसी त्यस्य, अत्थि केइ पमाणुपोग्गलमेत्तेवि पएस इत्यादिना पूर्वोक्ताभिलापेन सम्बन्धः, महत्त्वाल्लोकस्य, कथमिदमिति चेदत आह, लोगस्से त्यादि क्षयिणो ह्येवं न संभवतीत्यत उक्तं लोकस्य शाश्वतभावं प्रतीत्येति योगः, शाश्वतेऽपि लोकस्यसंसारस्य सादित्वे नैवं स्यादित्यनादित्वं तस्योक्तम्, नानाजीवापेक्षया संसारस्यानादित्वेऽपि विवक्षितजीवस्यानित्यत्वे नोक्तोऽर्थ स्यादतो जीवस्य नित्यत्वमुक्तम्, नित्यत्वेऽपि जीवस्य कर्माल्पत्वे तथाविधसंसरणाभावान्नोक्तं वस्तुस्यादतः कर्मबाहुल्यमुक्तम्, कर्मबाहुल्येऽपि जन्मादेरल्पत्वे नोक्तोऽर्थः स्यादिति जन्मादिबाहुल्यमुक्तमिति॥ 457 // एतदेव प्रपञ्चयन्नाह 3 कति णं भंते! पुढवीओ पण्णत्ताओ?, गोयमा! सत्त पुढवीओ प० जहा पढमसए पंचमउद्देसए (श०१ उ०५) तहेव आवासा ठावेयव्वा जाव अणुत्तरविमाणेत्ति जाव अपराजिए सव्वट्ठसिद्धे। 4 अयन्नं भंते! जीवे इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि पुढविकाइयत्ताए जाव वणस्सइकाइयत्ताए नरगत्ताए नेरइयत्ताए उववन्नपुव्वे?, हंता गोयमा! असई अदुवा अणंतखुत्तो, (5 सव्वजीवा विणं भंते! इमीसे रयण पु० तीसाए णिरया० (उ०) तंचेवजाव अणंतखुत्तो) 6 अयन्नं भंते! जीवे सक्कर० पु. पणवीसा एवं जहा रयण तहेव दो आलावगा भाणियव्वा, एवं जाव धूमप्पभाए / 7 अयन्नं भंते! जीवे तमाए पु० पंचूणे निरयावाससयसहस्से एगमेगंसि सेसं तं चेव, 8 अयन्नं भंते! जीवे अहेसत्तमाए पु० पंचसु अणुत्तरेसु महतिमहालएसुमहानिरएसु एगमेगंसि निरयावासंसि सेसं जहा रयण०, 9 अयन्नं भंते! जीवे चोसट्ठीए असुरकुमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावासंसि पुढविका० जाव वणस्सइका. देवत्ताए देवीत्ताए आसणसयणभंडमत्तोवगरणत्ताए उववन्नपुव्वे?, 12 शतके उद्देशक: 7 लोकाधिकारः। सूत्रम् 458 नरकपृथिवीभेदप्रश्नः। सर्वजीवानामेकैकनरकावासपृथिवीकायिकावासेघुयावद्वन० बे०अनुत्तरविमानादिषु पृथिवीकायिकत्वेनोत्पन्न| पूर्वत्व परस्परमातूपित्रादित्वेनोत्पन्नपूर्वत्वादिप्रश्नाः। // 967 //