________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 965 // देवाणं एत्तो अणंतगुणविसिट्ठतराए चेव कामभोगा, असुरिंदवजियाणं भवणवासियाणं देवाणं कामभोगेहिंतो असुरकुमाराणं देवाणं एत्तो अणंतगुण विसिट्ठतराएचेव कामभोगा, असुरकुमाराणंदेवाणं कामभोगेहितो गहगणनक्खत्ततारारूवाणं जोतिसियाणं देवाणं एत्तो अनंतगुणविसिट्ठतराए चेव कामभोगा, गहगणनक्खत्तजाव कामभोगेहिंतो चंदिमसूरियाणं जोतिसियाणं जोतिसराईणं एत्तो अणंतगुणविसिट्ठयरा चेव कामभोगा, चंदिमसूरियाणं गोयमा! जोतिसिंदा जोतिसरायाणो एरिसे कामभोगे पच्चणुब्भवमाणा विहरति / सेवं भंते! रत्ति भगवं गोयमे समणं भगवं महावीरंजाव विहरइ॥सूत्रम् 456 // 12-6 // 5 चंदस्से त्यादि, 6 पढमजोव्वणुट्ठाणबलत्थे त्ति प्रथमयौवनोत्थाने प्रथमयौवनोद्गमे यद्बलं प्राणस्तत्र यस्तिष्ठति स तथा, अचिरवत्तविवाहकज्जे अचिरवृत्तविवाहकार्यः, वन्नओ महाबले त्ति महाबलोद्देशके (श०११ उ०१९ सू०१५) वासगृहवर्णको दृश्य इत्यर्थः, अणुरत्ताएत्ति, अनुरागवत्या, अविरत्ताएत्ति विप्रियकरणेऽप्यविरक्तया, मणाणुकूलाए त्ति पतिमनसोऽनुकूलवृत्तिकया, विउसमणकालसमयंसि त्ति व्यवशमनं पुंवेदविकारोपशमस्तस्य यः कालसमयः स तथा तत्र रतावसान इत्यर्थः, इति भगवता पृष्टो गौतम आह, ओरालं समणाउसो त्ति, तस्स णं गोयमा! पुरिसस्स कामभोगेहिंतो, इहाग्रेतनः, एत्तो त्ति शब्दो योज्यते ततश्चैतेभ्य उक्तस्वरूपेभ्यो व्यन्तराणां देवानामनन्तगुणविशिष्टतया चैव कामभोगा भवन्तीति, क्वचित्तु एत्तोशब्दो नाभिधीयते एवेति // 456 // द्वादशशते षष्ठः॥१२-६॥ ॥द्वादशशतके सप्तम उद्देशकः॥ अनन्तरोद्देशके चन्द्रादीनामतिशयसौख्यमुक्तं तेच लोकस्यांशे भवन्तीति लोकांशे जीवस्य जन्ममरणवक्तव्यताप्ररूपणार्थः सप्तमोद्देशक उच्यते, तस्य चेदमादिसूत्रम् 12 शतके उद्देशक:६ राहधिकारः। सूत्रम् 454-455 सूत्रम् 456 चन्द्रसूर्ययोरग्रमहिषीकामभोगप्रश्नाः। उद्देशकः७ लोकाधिकारः। // 965 //