SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 963 // 12 शतके उद्देशकः६ राहधिकारः। सूत्रम् 454-455 चन्द्रसूर्ययोः सश्रीआदित्यौ अन्वर्थनामहेतुप्रश्नौ। ताधिकप्रमाणमपि विमानं संभाव्यते, अन्ये पुनराहुः,लघीयसोऽपिराहुविमानस्य महता तमिस्ररश्मिजालेन तदावियत इति, ननु कतिपयान् दिवसान् यावद् ध्रुवराहुविमानं वृत्तमुपलभ्यते ग्रहण इव कतिपयांश्च न तथेति किमत्र कारणम्?, अत्रोच्यते, येषु दिवसेष्वत्यर्थं तमसाऽभिभूयते शशी तेषु तद्विमानं वृत्तमाभाति येषु पुनर्नाभिभूयतेऽसौ विशुद्ध्यमानत्वात्तेषुन वृत्तमाभाति, तथा चोक्तम् वट्टच्छेओ कइवइदिवसे धुवराहुणो विमाणस्स / दीसइ परं न दीसइ जह गहणे फवराहुस्स॥१॥आचार्य आह, अञ्चत्थं नहि तमसाऽभिभूयते जं ससी विसुझंतो। तेण न वट्टच्छेओ गहणे उ तमो तमोबहुलो॥१॥ इति। तत्थ णं जे से पव्वे त्यादि, बायालीसाए मासाणं सार्द्धस्यवर्षत्रयस्योपरि चन्द्रस्य लेश्यामावृत्त्य तिष्ठतीति गम्यम्, सूरस्याप्येवं नवरमुत्कृष्टतयाऽष्टचत्वारिंशता संवत्सराणामिति // 453 // अथ चन्द्रस्य ससि त्ति यदभिधानं तस्यान्वर्थाभिधानायाह ३से केणटेणं भंते! एवं वुच्चइ-चंदे ससी 2?, गोयमा! चंदस्स णं जोइसिंदस्स जोइसरन्नो मियंके विमाणे कंता देवी कंताओ देवीओ कंताई आसणसयणखंभभंडमत्तोवगरणाई अप्पणोवि यणं चंदे जोइसिंदे जोइसराया सोमे कंते सुभए पियदंसणे सुरूवे से तेणटेणंजाव ससी॥सूत्रम् 454 // ४से केणटेणं भंते! एवं वुच्चइ- सूरे आइच्चे सूरे० 2?, गोयमा! सूरादिया णं समयाइ वा आवलियाइ वा जाव उस्सप्पिणीइ वा / ___ अवसप्पिणीइ वा से तेणटेणं जाव आइच्चे०२॥॥सूत्रम् 455 // 3 से केण मित्यादि, मियंके त्ति मृगचिह्नत्वान्मृगाङ्के विमानेऽधिकरणभूते, सोमे त्ति सौम्यो ऽरौद्राकारो नीरोगो वा, कंते त्ति कान्तियोगात्, सुभए त्ति सुभगः सौभाग्ययुक्तत्वाद्वल्लभो जनस्य, पियदसणे त्ति प्रेमकारिदर्शनः, कस्मादेवम्? अत आह, 0 कतिपयदिवसेषु ध्रुवराहोर्विमानस्य वृत्तभागो दृश्यते यथा ग्रहणे पर्वराहोः कतिपयेषु च न तथा दृश्यते॥१॥ ॐ यद्विशुद्ध्यमानः शशी तमसाऽत्यर्थं नैवाभिभूयतेऽतो न वृत्तभागः (उपलभ्यते) ग्रहणे तमस्तमोबहुलः पर्वराहुः // 1 // // 963 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy