SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-२ // 949 // वत्सर्वनारकादिजीवपदेषु वाच्याः, नवरमेकेन्द्रियेषुवचनाभावानसन्तीति वाच्याः।२६ नेरइयाण मित्यादिना पृथक्त्वदण्डकानाह, 27 जाव वेमाणियाण मित्यादिना पर्यन्तिमदण्डको दर्शितः॥ अथौदारिकादिपुद्गलपरावर्तानां स्वरूपमुपदर्शयितुमाह 28 सेकेणटेणं भंते! एवं वुच्चइ-ओरालियपोग्गलपरियट्टा ओ०?, गोयमा! जण्णंजीवेणं ओरालियसरीरे वट्टमाणेणं ओरालियसरीरपयोगाइं दव्वाइं ओरालियसरीरत्ताए गहियाई बधाई पुट्ठाई कडाई पट्ठवियाई निविट्ठाई अभिनिविट्ठाई अभिसमन्नागयाई परियाइयाइं परिणामियाइं निजिन्नाई निसिरियाई निसिट्ठाई भवंति से तेणतुणं गोयमा! एवं वुच्चइ ओरालियपोग्गलपरियट्टे ओरा० २,एवं वेउब्वियपोग्गलपरियट्टेवि, नवरं वेउब्वियसरीरे वट्टमाणेणं वेउब्वियसरीरप्पयोगाइंसेसंतंचेवसव्वं एवं जाव आणापाणुपोग्गलपरियट्टे, नवरं आणापाणुपयोगाईसव्वदव्वाइं आणापाणत्ताए सेसंतं चेव // 29 ओरालियपोग्गलपरियट्टेणं भंते! केवइकालस्सनिव्वत्तिजइ?,गोयमा! अणंताहिं उस्सप्पिणिओसप्पिणीहिं एवतिकालस्स निव्वत्तिज्जइ, एवं वेउव्वियपोग्गलपरियट्टेवि, एवं जाव आणापाणुपोग्गलपरियट्टेवि // 30 एयस्स णं भंते! ओरालियपोग्गलपरियट्टनिव्वत्तणाकालस्स वेउव्वियपोग्गला जाव आणुपाणुपोग्गलपरियट्टनिव्वत्तणाकालस्स कयरे कयरेहितोजाव विसेसाहिया वा?, गोयमा! सव्वत्थोवे कम्मगपोग्गलपरियट्टनिव्वत्तणाकाले तेयापोग्गलपरियट्टनिव्वत्तणाकाले अणंतगुणे ओरालियपोग्गलपरियट्टे अणंतगुणे आणापाणुपोग्गल० अणंतगुणे मणपोग्गल० अणंतगुणे वइपो० अणंतगुणे वेउव्वियपो परियट्टनिव्वत्तणाकाले अणंतगुणे ॥सूत्रम् 447 // 28 से केणढेण मित्यादि, गहियाई ति स्वीकृतानि बद्धाइं ति जीवप्रदेशैरात्मीकरणात्, कुतः? इत्याह पुट्ठाइ ति यतः पूर्व स्पृष्टानि तनौ रेणुवत्, अथवा पुष्टानि पोषितान्यपरापरग्रहणतः, कडाई ति पूर्वपरिणामापेक्षया परिणामान्तरेण कृतानि, पट्टवियाई ति प्रस्थापितानि स्थिरीकृतानि जीवेन, निविट्ठाई ति यतः स्थापितानि ततो निविष्टानि जीवेन स्वयम्, अभिनिविट्ठाई 12 शतके उद्देशकः४ पदला|धिकारः। सूत्रम् 447 औदा०आदि पु०परा० इति-नामहेतु तस्यनिष्पत्तिकालाल्पबहुत्वादिप्रश्नाः / // 949 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy