________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 945 // सप्तप्रदेशिकस्य चतुर्दश, 7 अष्टप्रदेशिकस्यैकविंशति, 8 नवप्रदेशिकस्याष्टाविंशतिः, 9 दशप्रदेशिकस्य चत्वारिंशत्, 10 सङ्ग्यातप्रदेशिकस्य द्विधाभेदे 11 त्रिधा भेदे 21 चतुर्द्धा भेदे 31 पञ्चधाभेदे 41 षोढात्वे 51 सप्तधात्वे 61 अष्टधात्वे 71 नवधात्वे 81 दशधात्वे 91 सङ्ख्यातभेदत्वे त्वेक एव विकल्पः, तमेवाह संखेज्जहा कज्जमाणे संखेज्जा परमाणुपोग्गला भवंति त्ति, 11 असङ्ख्यातप्रदेशिकस्य तु द्विधाभावे 12 त्रिधात्वे 23 चतुर्द्धात्वे 34 पञ्चधात्वे 45 षोढात्वे 56 सप्तधात्वे 67 अष्टधात्वे 78 नवधात्वे 89 दशभेदत्वे 100 सङ्ख्यातभेदत्वे द्वादश असङ्ख्यातभेदकरणे त्वेक एव, तमेवाह, असंखेज्जा परमाणुपोग्गला भवंति त्ति, 12 अनन्तप्रदेशिकस्य तु द्विधात्वे 13 त्रिधात्वे 25 चतुर्द्धात्वे 37 पञ्चधात्वे 49 षड्डिधत्वे 61 सप्तधात्वे 73 अष्टधात्वे 85 नवधात्वे 97 दशधात्वे १०९सङ्ख्यातत्वे 12 असङ्ख्यातत्वे 13 अनन्तभेदकरणे त्वेक एव विकल्पः, तमेवाह, अणंतहा कज्जमाण इत्यादि॥१० दो भंते! परमाणुपोग्गला साहण्णंती त्यादिना पुद्गलानां प्राक् संहननमुक्तं 0 से भिज्जमाणे दुहा कजई त्यादिना च तेषां भेद उक्तः॥४४५॥ अथ तावेवाश्रित्याह 13 एएसिणं भंते! परमाणुपोग्गलाणं साहणणाभेदाणुवाएणं अणंताणता पोग्गलपरियट्टा समणुगंतव्वा भवंतीति मक्खाया?, हंता गोयमा! एएसि णं परमाणुपोग्गलाणं साहणणा जाव मक्खाया॥१४ कइविहे णं भंते ! पोग्गलपरियट्टे पण्णत्ते?, गोयमा! सत्तविहा पो परि० पण्णत्ता, तंजहा- ओरालियपो० परि० वेउब्विय० तेयापो० कम्मापो० मणपो० परियट्टे वइपोग्गलपरियट्टे आणापाणुपोग्गलपरियट्टे / 15 नेरइयाणं भंते! कतिविहे पोग्गलपरियट्टे प०?, गोयमा! सत्तविहे पोग्गलपरियट्टे प०, तंजहाओरालियपो० वेउव्वियपोग्गलपरियट्टे जाव आणापाणुपोग्गलपरियट्टे एवं जाव वेमाणियाणं // 16 एगमेगस्सणं भंते! नेरइयस्स के० ओ०पो०प० अतीया?, अणंता, के. पुरेक्खडा?, कस्सइ अत्थि कस्सइ नत्थि जस्सत्थि जहन्नेणं एक्को वा दो वा तिन्नि वा 12 शतके उद्देशक:४ पुद्रलाधिकारः। सूत्रम् 446 परमाणुनां संयोगभेदेन पुद्रलपरावतः तत्प्रकारश्वादिप्रश्नाः। नै०असु० आदीनामेकैकनै० असु० आदीनाञ्च औदा०वै० आदि पु०परा० आदिप्रश्नाः। // 945 //