SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ जयन्त्य भव्यत्व श्रीभगवत्यङ्ग एयाएच्चिय दिट्ठीएँ जयंतिपुच्छाए॥ 9 // भव्यानामेव सिद्धिरित्येतया दृष्ट्या मतेनेति // अहवा पडुच्च कालं न सव्वभव्वाण होइ 12 शतके श्रीअभय उद्देशक: 2 | वोच्छित्ती। जं तीतणागयाओ अद्धाओ दोवि तुल्लाओ॥ 10 // तत्थातीतद्धाए सिद्धो एक्को अणंतभागो सिं। कामं तावइओ चिय वृत्तियुतम् भाग-२ सिज्झिहिइ अणागयद्धाए॥११॥ ते दो अणंतभागा होउं सोचिय अणंतभागो सिं। एवंपि सव्वभव्वाण सिद्धिगमणं अणिद्दिढ॥ 12 // धिकारः। सूत्रम् 443 // 935 // तौ द्वावप्यनन्तभागौ मीलितौ सर्वजीवानामनन्त एव भाग इति, यत्पुनरिदमुच्यते, अतीताद्धातोऽनागताद्धाऽनन्तगुणेति जीवगुरुतन्मतान्तरम्, तस्य चेदं बीजम्, यदि द्वे अपि ते समाने स्यातां तदा मुहूर्तादावतिक्रान्तेऽतीताद्धा समधिका अनागताद्धा च भवसिद्धिहीनेति हतं समत्वम्, एवंच मुहूर्तादिभिः प्रतिक्षणं क्षीयमाणाऽप्यनागताद्धा यतो न क्षीयते ततोऽवसितं ततः साऽनन्तगुणेति, कसिद्धत्वयच्चोभयोः समत्वंतदेवम्, यथाऽनागताद्धाया अन्तो नास्त्येवमतीताद्धाया आदिरिति समतेति ॥७जीवाश्चन सुप्ताः सिद्ध्यन्ति सुप्तजाग्रत सबलदुर्बलकिं तर्हि जागरा एवेति सुप्तजागरसूत्रम्, तत्र च सुत्तत्तं ति निद्रावशत्वम्, जागरियत्तं ति जागरणं जागरः सोऽस्यास्तीति दक्षालसत्व जागरिकस्तद्भावो जागरिकत्वम्, अहम्मिय त्ति धर्मेण श्रुतचारित्ररूपेण चरन्तीति धार्मिकास्तन्निषेधादधार्मिकाः, कुत श्रोत्रादिव शार्तबन्धादिएतदेवमित्यत आह, अहम्माणुया धर्मं श्रुतरूपमनुगच्छन्तीति धर्मानुगास्तनिषेधादधर्मानुगाः, कुत एतदेवमित्यत आह, अहम्मिट्ठा जयन्तीप्रश्नाः दीक्षा च। धर्मः श्रुतरूप एवेष्टोवल्लभः पूजितोवा येषां ते धर्मेष्टा धर्मिणां वेष्टा धर्मीष्टाः, अतिशयेन वा धर्मिणोधर्मिष्ठास्तन्निषेधादधर्मेष्टा अधर्मीष्टा अधर्मिष्ठावा, अत एवाहम्मक्खाई न धर्ममाख्यान्तीत्येवंशीला अधर्माख्यायिनः, अथवा न धर्मात् ख्यातिर्येषांक - तदप्यनयैव दृष्टया जयन्तीपृच्छायाम् // 9 // 7 अथवा कालं प्रतीत्य सर्वभव्यानां व्युच्छित्तिर्न भवति यतोऽतीतानागताद्धे द्वे अपि तुल्ये स्तः ॥१०॥तत्रातीताद्धायां // 935 // भव्यजीवानामनन्तभाग एकः सिद्धस्तावानेव चानागताद्धायां सेत्स्यति प्रकामम् // 11 // तौ द्वावपि अनन्तभागौ संमील्यैषामनन्तभागः स एवैव, एवमपि सर्वभव्यानां सिद्धिगमनं न निर्दिष्टम् / / 12 / /
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy