SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्य श्रीअभय. वृत्तियुतम् भाग-२ // 934 // प्रसङ्गादिति // भन्नइ तेसिमभव्वेवि पइ अनिल्लेवणं न उ विरोहो। न उ स्वभवसिद्धी सिद्धा सिद्धंतसिद्धीओ॥२॥ अयमर्थः, 12 शतके भण्यतेऽत्रोत्तरं भव्यत्वमेव सिद्धिगमनकारणं न त्वन्यत्किञ्चित्, तत्र न सत्यपि भव्यत्वे सिद्धिगमनकारणे तेषां भव्यानामभव्या उद्देशक:२ जयन्त्य नपि प्रति, अभव्यानप्याश्रित्यानिर्लेपनमव्यवच्छेदः, अभव्यानवशिष्य यद्भव्यानां निर्लेपनमुक्तं तदपि नेत्यर्थः न तु-न धिकारः। पुनरिहार्थे विरोधो बाधाऽस्ति सिद्धान्तसिद्धत्वात्, एतदेवाह, नत्वित्यादि, न हि सर्वभव्यसिद्धिः सिद्धा सिद्धान्तसिद्धेरिति // सूत्रम् 443 जीवगुरु| किह पुण झवबहुत्ता सवागासप्पएसदिट्ठता। नवि सिज्झिहिंति तो भणइ किं नु भव्वत्तणं तेसिं? // 3 // जइ होऊ णं भव्वावि केइ भव्यत्व भवसिद्धिसिद्धिं न चैव गच्छति। एवं तेवि अभव्वा को व विसेसो भवे तेसिं?॥४॥ भन्नइ भव्वो जोगो दारुय दलियंति वावि पज्जाया। जोगोविल कसिद्धत्वपुण न सिज्झइ कोई रुक्खाइदिट्ठता॥५॥पडिमाईणं जोगा बहवो गोसीसचंदणदुमाई। संति अजोगावि इहं अन्ने एरंडभेंडाई॥६॥न सुप्तजाग्रत सबलदुर्बलय पुण पडिमुप्पायणसंपत्ती होइ सव्वजोगाणं। जेसिपि असंपत्ती न य तेसि अजोग्गया होइ॥ 7 // किं पुण जा संपत्ती सा नियमा होइ दक्षालसत्व जोग्गरुक्खाणं। न य होइ अजोग्गाणं एमेव य भव्वसिज्झणया॥८॥ सिज्झिस्संति य भव्वा सव्वेवित्ति भणियं च जं पहुणा। तंपि य श्रोत्रादिवशार्तबन्धादि जयन्तीप्रश्नाः ®भण्यते भव्यानामभव्यानपि प्रति तेषामनिर्लेपो न तु विरोधो यतः सिद्धान्तसिद्धेर्न तु सर्वभव्यसिद्धिः सिद्धा // 2 // 0 कथं पुनर्भव्यबहुत्वात्सर्वाकाशप्रदेशदृष्टान्तान्नैव 8 दीक्षाच। सेत्स्यन्ति तदा भण्यते तेषां किं भव्यत्वं पुनर्भवति // 3 // केचिद्भव्या भूत्वाऽपि यदि सिद्धिं नैव गच्छेयुरेवं तेऽप्यभव्याः को वा विशेषस्तयोर्भव्याभव्ययोर्भवेत्॥४॥ भण्यते भव्यो योग्यो दारु च दलिकमिति चापि पर्यायाः। योग्योऽपि पुनः कश्चिन्न सिद्ध्यति वृक्षादिदृष्टान्तात् // 5 // बहवो गोशीर्षचन्दनाद्याः प्रतिमानां योग्या द्रुमाः सन्ति अन्ये एरण्डभिण्डाद्या अयोग्या अपि सन्ति // 6 // नैव च सर्वेषां योग्यानां प्रतिमोत्पादनसम्पत्तिर्भवति। येषामप्यसम्प्राप्तिर्न च तेषामयोग्यता भवति॥७॥ किं. // 934 // पुनर्या सम्प्राप्तिः सा नियमाद् योग्यवृक्षाणां भवति नैवायोग्यानां एवमेव च सर्वभव्यसिद्धिरपि // 8 // सर्वेऽपि भव्याः सेत्स्यन्तीति प्रभुणा यद्भणितं . (r)
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy