SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-२ // 932 // जागरस्स तहा भाणियव्वं जाव संजोएत्तारो भवंति, एएसिणं जीवाणं बलि साहू, से तेण जयंती! एवं वु० तं चेव जाव साहू // 9 दक्खत्तं भंते! साहू आलसियत्तं साहू?, जयंती! अत्थे• जीवाणं द.साहू अत्थे• जीवाणं आल साहू, से केण• भंते! एवं वु तं चेव जाव साहू?, जयंती! जे इमे जीवा अहम्मिया जाव विहरंति एएसि णं जीवाणं आलसियत्तं साहू, एए णं जीवा आलसा समाणा नो बहूणं जहा सुत्ता आलसा भाणियव्वा, जहा जागरा तहा दक्खा भाणियव्वा जाव संजोएत्तारो भवंति, एए णं जीवा दक्खा समाणा बहूहिं आयरियवेयावच्चेहिं जाव उवज्झाय० थेर तवस्सि० गिलाणवेया० सेहवे. कुलवेया गणवेया० संघवेयाव० साहम्मियवेयावच्चेहिं अत्ताणं संजोएत्तारो भवति, एएसि णं जीवाणं द० साहू, से तेण तं चेव जाव साहू // 10 सोइंदियवसट्टे णं भंते! जीवे किं बंधइ?, एवं जहा कोहवसट्टे तहेव जाव अणुपरियट्टइ। एवं चक्विंदियवसट्टेवि, एवं जाव फासिंदियवसट्टे जाव अणुप० / 11 तएशंसा जयंती समणो० समणस्स भ०म० अंतियं एयमढे सोच्चा निसम्म हट्ठतुट्ठा सेसं जहा देवाणंदाए(श०९ उ०३३) तहेव पव्वइया जाव सव्वदुक्खप्पहीणा / सेवं भंते! रत्ति // सूत्रम् 443 // 12-2 // 1 तेणं कालेण मित्यादि, पोत्ते त्ति पौत्रः पुत्रस्यापत्यम्, चेडगस्स त्ति वैशालीराजस्य, नत्तुए त्ति नप्ता दौहित्रः, भाउज्ज त्ति भ्रातृजाया वेसालीसावगाणं अरहंताणं पुव्वसेज्जायरी त्ति वैशालिको भगवान्महावीरस्तस्य वचनं शृण्वन्ति श्रावयन्ति वा तद्रसिकत्वादिति वैशालिकश्रावकास्तेषामाहतानामर्हद्देवतानाम्, साधूनामिति गम्यम्, पूर्वशय्यातरा प्रथमस्थानदात्री, साधवो ह्यपूर्वे समायातास्तद्गृह एव प्रथमं वसतिं याचन्ते तस्याः स्थानदात्रीत्वेन प्रसिद्धत्वादिति सा पूर्वशय्यातरा // 441-42 // 4 सभावओत्ति, स्वभावतः पुद्गलानां मूर्त्तत्त्ववत्, परिणामओत्ति परिणामेनाभूतस्य भवनेन पुरुषस्य तारुण्यवत् ।५सव्वेवि णं भंते! भवसिद्धिया जीवा सिज्झिस्संति त्ति भवा भाविनी सिद्धिर्येषां ते भव सिद्धिकास्ते सर्वेऽपि भदन्त! जीवाः सेत्स्यन्ति? 12 शतके उद्देशक:२ जयन्त्यधिकारः। सूत्रम् 441 काशाम्बी उदायन प्रथमशय्यातरी जयन्त्यादि। सूत्रम् 442 जयन्ती प्रश्नाः। सूत्रम् 443 जीवगुरुभव्यत्वभवसिद्धिकसिद्धत्वसुप्तजाग्रतसबलदुर्बलदक्षालसत्व श्रोत्रादिवशार्तबन्धादिजयन्तीप्रश्ना: दीक्षा च। // 932 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy