________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 931 // समढे, सेकेणंखाइएणं अटेणं भंते! एवं वु. सव्वेविणं भवसि जीवा सिज्झिनो चेवणं भवसिद्धियवि० लोए भ०?, जयंती! से जहानामए सव्वागाससेढी सिया अणादिया अणवदग्गा परित्ता परिवुडा साणं परमाणुपोग्गलमत्तेहिं खंडेहि समये 2 अवहीरमाणी 2 अणंताहिं ओसप्पिणीअवसप्पिणीहिं अवहीरंति नो चेवणं अवहिया सिया, से तेणटेणं जयंती! एवं वुच्चइ सव्वेविणं भवसिद्धिया जीवा सिज्झिस्संति नो चेवणं भवसिद्धिअविरहिए लोए भवि०॥७ सुत्तत्तं भंते! साहू जागरियत्तं साहू?, जयंती! अत्थेगइयाणं जीवाणं सु० साहू अत्थे० जीवाणं जाग० साहू, से केण• भंते! एवं वु० अत्थे० जाव साहू? जयंती! जे इमे जीवा अहम्मिया अहम्माणुया अहम्मिट्ठा अहम्मक्खाई अहम्मपलोई अहम्मपलज्जमाणा अहम्मसमुदायारा अहम्मेणं चेव वित्तिं कप्पेमाणा विहरंति एएसि णं जीवाणं सुत्तत्तं साहू, एए णं जीवा सुत्ता समाणा नो बहूणं पाणभूयजीवसत्ताणं दुक्खणयाए सोय. जाव परिया० वटुंति, एए णं जीवा सुत्ता समाणा अप्पाणं वा परं वा तदुभयं वा नो बहूहिं अहम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति, एएसिं जीवाणं सु० साहू, जयंती! जे इमे जीवा धम्मिया धम्माणुया जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति एएसि णं जीवाणं जागरियत्तं साहू, एए णं जीवा जागरा समाणा बहूणं पाणाणं जाव सत्ताणं अदुक्खणयाए जाव अपरियावणियाए वटुंति, ते णं जीवा जागरमाणा अप्पाणं वा परं वा तदुभयं वा बहूहिं धम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति, एएणं जीवा जागर० धम्मजागरियाए अप्पाणं जागरइत्तारो भवंति, एएसिणं जीवाणं जाग० साहू , से तेण जयंती! एवं वु० अत्थे० जीवाणं सुत्तत्तं साहू अत्थे० जीवाणं जाग० साहू // 8 बलियत्तं भंते! साहू दुब्बलियत्तं साहू?, जयंती! अत्थे० जीवाणं बलि. साहू अत्थे• जीवाणं दुब्ब० साहू, से केण० भंते! एवं वु० जाव साहू?, जयंती! जे इमे जीवा अहम्मिया जाव विहरंति एएसिणं जीवाणं दुब्ब० साहू, एएणं जीवा एवं जहा सुत्तस्स तहा दुब्बलियस्स वत्तव्वया भाणियव्वा, बलियस्स जहा 12 शतके उद्देशक:२ जयन्त्यधिकारः। सूत्रम् 443 जीवगुरुभव्यत्वभवसिद्धिकसिद्धत्वसुप्तजाग्रतसबलदुर्बलदक्षालसत्व श्रोत्रादिवशार्तबन्धादिजयन्तीप्रश्नाः दीक्षाच। 8 // 931 //