________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 930 // तहेव सव्वं जाव पजुवासए। तए णं सा जयंती समणोवासिया इमीसे कहाए लद्धट्ठा समाणी हट्ठतुट्ठा जेणेव मियावती देवी ते. उवा० २त्ता मियावतीं देवीं एवं व०- एवं जहा नवमसए उसभदत्तो (उ०३३) जाव भविस्सइ / तए णं सा मियावती देवी जयंतीए समणोवा. जहा देवाणंदा (उ०३३) जाव पडिसुणेति / तए णं सा मियावती देवी कोडुंबियपुरिसे सद्दावेइ को०पु०२त्ता एवं व०खिप्पामेव भो देवाणुप्पिया! लहुकरणजुत्तजोइयजाव धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेह जाव उवट्ठवेंति जाव पञ्चप्पिणंति / तए णंसा मियावती देवी जयंतीए समणोवा सद्धिंण्हाया कयबलिकम्मा जाव सरीरा बहूहिं खुजाहिं जाव अंतेउराओ निग्गच्छति अं० रत्ताजे० बाहिरिया उवट्ठाणसाला जे० धम्मिए जाणप्पवरे ते० उ० रत्ता ज़ाव रूढा / तएशंसा मियावती देवी जयंतीए समणोवासियाए सद्धिं धम्मियं जाणप्पवरं दुरूढा समाणी नियगपरियालगा जहा उसभदत्तो (उ०३३) जाव धम्मियाओ जाणप्पवराओ पच्चोरुहइ। तए णं सा मियावती देवी जयंतीए समणोवा० सद्धिं बहूहिं खुजाहिं जहा देवाणंदा (श०९ उ०३३) जाव वं० नम० उदायणं रायं पुरओ कटु ठितिया चेव जाव पज्जु / तएणं समणे भ० म० उदायणस्स रन्नो मियावईए दे॰ जयंतीए समणोवा० तीसे य महतिमहा० जाव धम्म परिसा पडिगया उदायणे प० मियावती देवीवि प०॥सूत्रम् 442 // ३तएणंसा जयंती समणोवासिया समणस्स भगवओ महावीरस्स अंतियं धम्म सोच्चा निसम्म हट्ठतुट्ठा समणं भं०म० वन० रत्ता एवं व०- कहिन्नं भंते! जीवा गरुयत्तं हव्वमागच्छन्ति?, जयंती! पाणाइवाएणं जाव मिच्छादसणसल्लेणं, एवं खलु जीवा गरुयत्तं हव्वं एवं जहा पढमसए (उ०९) जाव वीयीवयंति / 4 भवसिद्धियत्तणं भंते! जीवाणं किं सभावओ परिणामओ?, जयंती! सभावओ नो परिणामओ।५सव्वेविणं भंते! भवसिद्धिया जीवा सिज्झिस्संति?,हंता! जयंती! सव्वेविणं भवसि० जीवा सिज्झि०। 6 जइ (णं) भंते! सव्वे भवसि जीवा सिज्झि० तम्हा णं भवसिद्धियविरहिए लोए भविस्सइ?, णो तिणढे 12 शतके उद्देशक:२ जयन्त्यधिकारः। सूत्रम् 442 जयन्तीप्रश्नाः। सूत्रम् 443 जीवगुरुभव्यत्वभवसिद्धिकसिद्धत्वसुप्तजाग्रतसबलदुर्बलदक्षालसत्व श्रोत्रादिवशार्तबन्धादिजयन्तीप्रश्नाः दीक्षा च। // 930 //