SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 926 // समणे भ० म० तेसिं समणोवासगाणं तीसे य धम्मकहा जाव आणाए आराहए भवति / तए णं ते समणोवासगा समणस्स भ० म० अंतियं धम्म सोच्चा निसम्म हट्ठतुट्ठा उट्ठाए उट्टेति उ० रत्ता समणं भ० म० वं० नम० वंदित्ता नत्ता जे० संखे समणोवासए ते. उवा० २त्ता संखं समणोवासयं एवं व०- तुमं देवाणु ! हिज्जा(जो) अम्हेहिं अप्पणा चेव एवं व०- तुम्हे णं देवाणु०! विउलं असणं जाव विहरिस्सामो, तएणं तुमं पोसहसालाए जाव विहरिएतं सुट्ठणं तुम देवाणु०! अम्हं हीलसि, अजोत्ति समणे भ० म० ते समणोवासए एवं व०- मा णं अज्जो! तुझे संखं समणोवासगं हीलह निंदह खिंसह गरहह अवमन्नह, संखे णं समणोवासए पियधम्मे चेव दढधम्मे चेव सुदक्खुजागरियं जागरिए।सूत्रम् 438 // 11 भंतेत्ति भगवंगोयमे समणंभ महा०व० न० २त्ता एवं व०- कइविहाणं भंते! जागरिया प०?, गोयमा! तिविहा जागरिया प०, तंजहा- बुद्धजागरिया अबुद्धजा सुदक्खुजा०, सेकेण एवं वुतिविहा जा०प० तंजहा-बुद्धजा०१ अबुद्धजा०२सुदक्खु० 3?, गोयमा! जे इमे अरिहंता भ० उप्पन्ननाणदंसणधरा जहा खंदए (श०२ उ०१) जाव सव(व्व)नू सव्वदरिसी एए णं बुद्धा बुद्धजा(श०११ उ०१२) जागरंति, जे इमे अणगारा भगवंतो ईरियासमिया भासा(श०११ उ०१२) जाव गुत्तबंभचारी एएणं अबुद्धा अबुद्धजा० जा०, जे इमे समणोवासगा अभिगयजीवाजीवा जाव विहरन्ति एते णंसुदक्खुजा. जागरिंति, से तेणटेणं गोयमा! एवं वु.तिजा. जाव सुदक्खुजा०॥सूत्रम् 439 // संखे त्यादि / शङ्काश्रमणोपासकविषयः प्रथम उद्देशकः१। जयंति त्ति जयन्त्यभिधानश्राविकाविषयो द्वितीयः२। पुढवि त्ति रत्नप्रभापृथिवीविषयस्तृतीयः३। पुग्गल त्ति पुद्गलविषयश्चतुर्थः 4 / अइवाए त्ति प्राणातिपातादिविषयः पञ्चमः 5 / राहु त्ति राहुवक्तव्यतार्थः षष्ठः ६।लोगे यत्ति लोकविषयः सप्तमः 7 / नागे यत्ति सर्पवक्तव्यतार्थोऽष्टमः 8 / देव त्ति देवभेदविषयो |12 शतके उद्देशकः१ शङ्काधिकारः। | सूत्रम् 438 शङ्खपुष्क| ल्यादि श्रमणोपासकानामाहारेण| सह पौषध | संबंधी वार्ता लापः प्रभु| पृच्छा शङ्खकथनसत्यतादि। सूत्रम् 439 जागरिकायाः बुद्धाबुद्धसुदर्शनभेद तद्धेतु प्रश्नाः। // 926 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy