________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 925 // व०- एवंखलु देवाणु०! संखेसमणोवासए पोसहसालाए पोसहिए बंभयारी जाव विहरइ। 6 तएणं से पो० समणो० जे० पोसहसाला जे० संखे समणो० ते० उवा० २त्ता गमणागमणाए पडिक्कमइ ग० रत्ता संखं समणोवासगं वं नम०व० न०त्ता एवं व०- एवं खलु देवाणु०! अम्हेहिं से विउले असणजाव साइमे उवक्खडाविए तं गच्छामो णं देवाणु०! तं विउलं असणं जाव साइमं आसाएमाणा जाव पडिजागरमाणा विहरामो, 7 तए णं से संखे समणोवासए पोक्खलिं समणोवासगं एवं व०- णो खलु कप्पइ देवाणु! तं विउलं असणं पाणंखाइमं साइमं आसाएमाणस्स जाव पडिजागरमाणस्स विहरित्तए, कप्पइ मे पोसहसालाए पोसहियस्स जाव विहरित्तए, तं छंदेणं देवाणु०! तुन्भे तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा जाव विहरइ, 8 तए णं से पोक्खली समणोवासगे संखस्स समणोवा० अंतियाओ पोसहसालाओपडिनिक्खमइ रत्ता सावत्थिं न मज्झंम० जे० ते समणोवासगाते. उवा० २त्ता ते समणोवासए एवंव०- एवं खलु देवाणु०! संखे समणोवासए पोसहसालाए पोसहिएजाव विहरइ, तं छंदेणं देवाणु०! तुझे विउलं असणपाणखाइमसाइमे जाव विहरह, संखेणं समणोवासए नो हव्वमागच्छइ / तए णं ते समणोवासगा तं विउलं असणपाणखाइमसाइमे आसाएमाणा जाव विहरति / 9 तएणं तस्स संखस्स समणोवा. पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे जावसमुप्पज्जित्था-सेयं खलु मे कल्लं जावजलंते समणंभ०म० वंदित्ता नमंसित्ता जाव पञ्जुवासित्ता तओ पडिनियत्तस्स पक्खियं पोसहं पारित्तए त्तिकटु एवं संपेहेति एवं रत्ता कलं जाव जलते पोसहसालाओ पडिनिक्खमति प० रत्ता सुद्धप्पावेसाई मंगल्लाइंवत्थाई पवर परिहिए सयाओ गिहाओपडिनिक्खमति स० गि० पडित्ता पादविहारचारेणं सावत्थिं न० मझम० जाव पब्रुवासति, अभिगमो (भ०श०२ उ०५) नत्थि। 10 तए णं ते समणोवासगा कल्लं पादु० जाव जलते ण्हाया कयबलिकम्मा जाव सरीरा सएहिं 2 गेहेहितो पडि० सएहिं 2 एगयओ मिलायंति ए० २त्ता सेसंजहा पढमं जाव पजुवासंति। तएणं 12 शतके उद्देशकः१ शङ्काधिकारः। सूत्रम् 438 शङ्खपुष्कल्यादि श्रमणोपासकानामाहारेणसह पौषध संबंधी वार्तालाप: प्रभुपृच्छा शब्सकथनसत्यतादि। // 925 //