________________ 12 शतके श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-२ // 923 // ॥अथ द्वादशंशतकम्॥ ॥द्वादशशतके प्रथम उद्देशकः॥ व्याख्यातं विविधार्थमेकादशं शतम्, अथ तथाविधमेव द्वादशमारभ्यते, तस्य चोद्देशकार्थाभिधानार्था गाथेयम् संखे 1 जयंति 2 पुढवि 3 पोग्गल 4 अइवाय 5 राहु ५लोगे य 7 / नागे य 8 देव 9 आया 10 बारसमसए दसुद्देसा // 1 // 1 तेणं कालेणं 2 सावत्थीनामं नगरी होत्था वन्नओ, कोट्ठए चेइए वन्नओ, तत्थ णं सावत्थीए नगरीए बहवे संखप्पामोक्खा समणोवासगा परिवसंति अड्डा जाव अपरिभूया अभिगयजीवाजीवा जाव विहरंति, तस्सणं संखस्स समणोवासगस्स उप्पला नामं भारिया होत्था सुकुमाल जाव सुरूवा समणोवासिया अभिगयजीवा 2 जाव विहरइ, तत्थ णं सावत्थीए नगरीए पोक्खलीनामं समणोवासए परिवसइ अड्डे अभिगयजाव विहरइ, तेणं कालेणं 2 सामी समोसढे परिसा निग्गया जाव पब्रुवा०, तए णं ते समणोवासगा इमीसे जहा आलभियाए (श०११ उ०१२) जाव पजुवासइ, तएणंसमणे भगवं महावीरे तेसिं समणोवासगाणं तीसे यमहति०धम्मकहा जाव परिसा पडिगया, तएणं ते समणोवासगासमणस्स भ० म० अंतियं धम्म सोच्चा निसम्म हट्टतुट्ठ० समणं भ० म. वं० न० व नत्ता पसिणाईपुच्छंति पत्ता अट्ठाई परियादियंति अ० २त्ता उट्ठाए उट्टेति उ० रत्ता समणस्स भ० महा० अंतियाओ कोट्ठयाओ चेइयाओ पडिनि०प० २त्ता जेणेव सावत्थी नगरी तेणेव पहारेत्थ गमणाए।सूत्रम् 437 // 2 तए णं से संखे समणोवासए ते समणोवासए एवं वयासी- तुझे णं देवाणुप्पिया! विउलं असणं पाणं खाइमं साइम उवक्खडावेह, तएणं अम्हे तं विपुलं असणं पाणंखाइमं साइमं आसाएमाणा विसाएमाणा परिभुजेमाणा परिभाएमाणा पक्खियं पोसहं पडिजागरमाणा विहरिस्सामो, तएणं ते समणोवासगा संखस्स समणोवा एयमटुंविणएणं पडिसुणंति, तएणं तस्स संखस्स उद्देशकः१ शङ्काधिकारः। सडहगाथा। सूत्रम् 437 श्रीवस्तीनगरी श-श्रमणोपासक उत्पलास्त्री प्रभोरुपासना प्रश्नादि। सूत्रम् 438 शङ्कपुष्कल्यादि श्रमणोपासकानामाहारेणसह पौषध संबंधी वार्तालाप: प्रभुपृच्छा शङ्ककथनसत्यतादि। // 923 //