SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 562 // गोयमा! मणमीसाप० वयमीसा० कायमीसाप० वा, 51 जइ मणमीसाप० किं सच्चमणमीसाप० वा मोसमणमीसाप० वा जहा पओगप० तहा मीसाप०वि भाणियव्वं निरवसेसं जाव पज्जत्त-सव्वट्ठसिद्ध-अणुत्तरोववाइय जाव देवपंचिंदिय-कम्मासरीरगमीसाप० वा अपजत्तसव्वट्ठसिद्धअणु० जाव कम्मासरीरमीसाप० वा / 52 जइ वीससाप० किं वन्नप० गंधप० रसप० फासप० संठाणप०?, गोयमा! वन्नप० वा गंधप० वा रसप० वा फासप० वा संठाणप० वा, 53 जइ वन्नप० किं कालवन्नप० नील जाव सुकिल्लवन्नप०?, गोयमा! कालवन्नप० जाव सुकिल्लवन्नप०, 54 जइ गंधप० किं सुन्भिगंधप० दुन्भिगंधप०?, गोयमा! सुब्भिगंधपरिणए दुब्भिगंधपरिणए, 55 जइ रसप० किं तित्तरसप०? 5, पुच्छा, गोयमा! तित्तरसप० जाव महुररसप०, 56 जइ फासप० किं कक्खडफासप० जाव लुक्खफासप०?, गोयमा! कक्खडफासप० जाव लुक्खफासप०, 57 जइ संठाणप० पुच्छा, गोयमा! परिमंडलसंठाणप० वाजाव आययसंठाणप० वा॥सूत्रम् 313 // 28 एग यित्यादि, 29 मणपओगपरिणएत्ति मनस्तया परिणतमित्यर्थः, वइप्पयोगपरिणए त्ति भाषाद्रव्यं काययोगेन गृहीत्वा वाग्योगेन निसृज्यमानं वाक्प्रयोगपरिणतमित्युच्यते कायप्पओगपरिणए त्ति, औदारिकादिकाययोगेन गृहीतमौदारिकादिवर्गणाद्रव्यमौदारिकादिकायतया परिणतं कायप्रयोगपरिणतमित्युच्यते, 30 सच्चमणे त्यादि सद्भतार्थचिन्तननिबन्धनस्य मनसः प्रयोगः सत्यमनः प्रयोग उच्यते, एवमन्येऽपि, नवरं मृषाऽसद्भूतोऽर्थः, सत्यमृषा मिश्रो यथा पञ्चसु दारकेषु जातेषु दश दारका जाता इति, असत्यमृषा सत्यमृषास्वरूपमतिक्रान्तो यथा देहीत्यादि, 31 आरंभसच्चे त्यादि, आरम्भोजीवोपघातअस्तद्विषयं सत्यमारम्भसत्यं तद्विषयो यो मनः प्रयोगस्तेन परिणतं यत्तत्तथा, एवमुत्तरत्रापि नवरमनारम्भोजीवानुपघातः सारंभ त्ति संरम्भो वधसङ्कल्पः समारम्भस्तु परिताप इति / 34 ओरालिए त्यादि, औदारिकशरीरमेव पुद्गलस्कन्धरूपत्वेनोपचीय 8 शतके उद्देशकः१ पुद्गलपरिणामाधिकारः। सूत्रम् 313 एकद्रव्यपरिणामप्रश्नः। प्रयोगपरिणतादिभेद, मनःप्रयोगपरिणतादिप्रभेद सत्यादिऔदारिकादिप्रभेदभेदादिप्रश्नाः /
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy