________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 561 // पंचिंदियतिरिक्खजोणियगब्भवक्वंतियमणुस्साणं, एएसिणं पज्जत्तापजत्तगाणं सेसाणं अपज्जत्तगाणं 2 / 44 जइ वेउव्वियसरीरकायप्पयोगप० किं एगिदियवेउव्वियसरीर-कायप्पओगप० जाव पंचिंदियवेउव्वियसरीर जाव परि०?, गोयमा! एगिदिय जाव परि० वापंचिंदिय जाव परि०, 45 जइ एगिदिय जाव परि० किंवाउक्काइयएगिंदिय जाव परि० अवाउक्काइयएगिदिय जाव परि०?, गोयमा! वाउक्काइयएगिदियजाव परि० नो अवाउक्काइय जाव परि०, एवं एएणं अभिलावेणं जहा ओगाहणसंठाणे वेउब्वियसरीरं भणियं तहा इहवि भाणियव्विं जाव पज्जत्तसव्वट्ठसिद्धअणुत्तरोववातिय-कप्पातीयवेमाणिय-देवपंचिंदिय- वेउव्वियसरीर कायप्पओगप० वा अपज्जत्तसव्वट्ठसिद्धकायप्पयोगप० वा 3 / 46 जइवेउब्वियमीसासरीरकायप्पयोगप० किं एगिदियमीसासरीरकायप्पओगप० वाजाव पंचिंदियमीसासरीरकायप्पयोगप०?, एवं जहा वेउव्वियंतहा मीसगंपि, नवरं देवनेरइयाणं अपज्जत्तगाणं सेसाणं पज्जत्तगाणं तहेव जाव नो पज्जत्तसव्वट्ठसिद्धअणुत्तरो जाव पओग० अपज्जत्तसव्वट्ठसिद्धअणुत्तरोववातियदेवपंचिंदियवेउव्वियमीसासरीरकायप्पओगप० 4 / 47 जड़ आहारगसरीरकायप्पओगप० किं मणुस्साहारगसरीरकायप्पओगप० अमणुस्साहारगजाव प.?, एवं जहा ओगाहणसंठाणेजाव इविपत्त-पमत्तसंजय-सम्मद्दिट्ठि-पज्जत्तगसंखेज्जवासाउय जाव परि० नो अणिड्डिपत्त-पमत्तसंजय-सम्मद्दिट्ठिपज्जत्त-संखेज्जवासाउय जाव प० 5 / 48 जइ आहारगमीसासरीरकायप्पयोगप० किं मणुस्साहारगमीसासरीर०? एवं जहा आहारगं तहेव मीसगंपि निरवसेसं भाणियव्वं 6 / 49 जइ कम्मासरीररकायप्पओगप० किं एगिदिय-कम्मासरीर-कायप्पओगप० जाव पंचिंदियकम्मासरीर जाव प०?, गोयमा! एगिंदिय-कम्मासरीर-कायप्पओ० एवं जहा ओगाहण संठाणे कम्मगस्स भेदो तहेव इहावि जाव पज्जत्तसव्वट्ठसिद्ध-अणुत्तरोववाइय जाव देवपंचिंदिय-कम्मासरीरकायप्पयोगप० अपज्जत्तसव्वट्ठसिद्धअणु० जाव परि० वा 7 // 50 जइ मीसाप० किं मणमीसाप० वयमीसाप० कायमीसाप०?, 8 शतके उद्देशकः१ पुद्गलपरिणामाधिकारः। सूत्रम् 313 एकद्रव्यपरिणामप्रश्नः। प्रयोग परिणतादिभेद, 8 मनःप्रयोग परिणतादिप्रभेद सत्यादिऔदारिकादिप्रभेदभेदादिप्रश्नाः / 8 // 561 //