SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 919 // कयावि एगयओ सहियाणं समुवागयाणं संनिविट्ठाणं सन्निसन्नाणं अयमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्थादेवलोगेसुणं अज्जो! देवाणं केवतियं कालं ठिती पण्णत्ता?, तएणं से इसिभद्दपुत्ते समणोवासए देवद्वितीगहियढे ते समणोवासए एवं वयासीदेवलोएसुणं अजो! देवाणं जहण्णेणं दसवाससहस्साई ठिती पण्णत्ता, तेण परं समयाहिया दुसमयाहिया जाव दससमयाहिया संखेज्जसमयाहिया असंखेन्जसमयाहिया उक्कोसेणं तेत्तीसं सागरोवमाइंठिती पन्नत्ता, तेण परंवोच्छिन्ना देवा य देवलोगा य। तएणं ते समणोवासया इसिभद्दपुत्तस्स समणोवासगस्स एवमाइक्खमाणस्स जाव एवं परूवेमाणस्स एयमटुंनो सद्दहति नो पत्तियंति नो रोयंति एयमढें असद्दहमाणा अपत्तियमाणा अरोएमाणा जामेव दिसंपाउन्भूया तामेव दिसंपडिगया। सूत्रम् 433 // 2 तेणं कालेणं 2 समणे भगवं महावीरे जाव समोसड्ढे जाव परिसा पञ्जुवासइ / तए णं ते समणोवासया इमीसे कहाए लट्ठा समाणा हट्ठतुट्ठा एवं जहा तुंगिउद्देसए जाव पजुवासंति / तएणं समणे भ० म० तेसिं समणोवासगाणं तीसे य महति० धम्मकहा जाव आणाए आराहए भवइ। 3 तएणं ते समणोवासया समणस्स भगवओ महावीरस्स अंतियं धम्म सोच्चा निसम्म हट्टतुट्ठा उट्ठाए उट्टेइ उ० २त्ता समणं भ०म० वनमं० २त्ता एवंव०- एवं खलु भंते! इसिभद्दपुत्ते समणो० अम्हं एवं आइक्खइजाव परूवेइ-देवलोएसु णं अजो! देवाणंज० दस वाससहस्साई ठिई प० तेण परंसमयाहिया जाव तेण परं वो० देवा य देवलोगा य, से कहमेयं भंते! एवं?, अज्जोत्ति समणे भ० म० ते समणोवासए एवं व०- जन्नं अनो! इसिभहपुत्ते समणोवासए तुझं एवं आइ० जाव परू०- देवलोगेसु णं अज्जो! देवाणं ज० दस वाससहस्साई ठिई प० तेण परं समयाहिया जाव तेण परं वो देवा य देवलोगा य, सच्चेणं एसमढे, देवाणं ज० दस वासस तं चेव जाव तेण पर वो देवा य देवलोगा य, सच्चेणं एसमढे / तएणं ते समणोवासगा समणस्स भ० म० अंतियं एयमढे सोच्चा निसम्म समणं भ०म० वनमं० २त्ता जेणेव इसिभद्दपुत्ते समणोवासए ते. उवा० २त्ता इसिभद्दपुत्तं समणोवासगंवं. 11 शतके उद्देशक: 12 आलभिकाधिकारः। सूत्रम् 433 आलभिकानगरी, ऋषिभद्रादि श्रमणोपासकानां वार्तालापः। देवानांज०० स्थितिः। सूत्रम् 434 प्रभोरुपासना ऋषिभद्रकथनसत्यताक्षमापनादि। // 919 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy