SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 918 // इत्येतदध्येतव्यं, कला इत्यनेन चेदंसूचितम्, कला-कुसल-सव्वकाललालिय-सुहोइयाओत्ति, सिवभद्दस्स त्ति, एकादशशतनवमोद्देशकाभिहितस्य शिवराजर्षिपुत्रस्य, जहा अम्मडो त्ति यथौपपातिके (प०९७-२)ऽम्मडोऽधीतस्तथाऽयमिह वाच्यः, तत्र च यावत्करणादेतत्सूत्रमेवं दृश्यं गहगण-नक्खत्त-तारारूवाणं बहूई जोयणाई बहूई जोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई बहूई जोयणकोडाकोडीओ उड्ढ दूरं उप्पइत्ता सोहम्मी-साण-सणंकुमार-माहिंदे कप्पे वीईवइत्त त्ति, इह च किल चतुर्दशपूर्वधरस्य जघन्यतोऽपि लान्तके उपपात इष्यते, जावंति लंतगाओ चउदसपुव्वी जहन्नउववाओ त्ति वचनादेतस्य चतुर्दशपूर्वधरस्यापि यद् ब्रह्मलोक उपपात उक्तस्तत् केनापि मनाग विस्मरणादिना प्रकारेण चतुर्दशपूर्वाणामपरिपूर्णत्वादिति संभावयन्तीति // 431 // ___35 0 सन्नी पुव्वजाईसरणे त्ति सज्ञिरूपा या पूर्वा जातिस्तस्याः स्मरणं यत्तत्तथा, अहिसमेइ त्ति, अधिगच्छतीत्यर्थः, दुगुणाणीयसङ्घसंवेगे त्ति पूर्वकालापेक्षया द्विगुणावानीतौ श्रद्धासंवेगौ यस्य स तथा, तत्र श्रद्धा तत्त्वश्रद्धानं सदनुष्ठानचिकीर्षा वा, संवेगो भवभयंमोक्षाभिलाषो वेति, उसभदत्तस्सत्ति नवमशते त्रयस्त्रिंशत्तमोद्देशकेऽभिहितस्येति॥४३२॥एकादश-8 शतस्यैकादशः॥११-११॥ ॥एकादशशतकेद्वादशोद्देशकः॥ एकादशोद्देशके काल उक्तो द्वादशेऽपि स एव भङ्गयन्तरेणोच्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् 1 तेणं कालेणं 2 आलभिया नाम नगरी होत्था वन्नओ, संखवणे चेइए वन्नओ, तत्थ णं आलभियाए नगरीए बहवे इसिभद्दपुत्तपामोक्खा समणोवासया परिवसंति अड्डा जाव अपरिभूया अभिगयजीवाजीवा जाव विहरति / तएणं तेसिं समणोवासयाणं अन्नया 11 शतके उद्दशक: 11 कालाधिकार:। सूत्रम् 432 पल्या०साग० क्षयापचयहेतु कथने श्रीसुदर्शनस्यपूर्वभवकथनात्तस्यजातिस्मृति प्रव्रज्या चतुर्दशपूर्वाध्ययनमोक्षादि। उद्देशकः 12 आलभिकाथिकारः। सूत्रम् 433 आलभिकानगरी, ऋषिभद्रादिश्रम-णोपासकाना वार्तालापः। देवानां ज०3० स्थितिः। // 918 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy