SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ / / 917 // पन्नत्ता, से णं तुमं सुदंसणा! बंभलोगे कप्पे दस सागरोवमाइं दिव्वाइं भोगभोगाई भुंजमाणे विहरित्ता ताओ चेव देवलोगाओ आउक्खएणं 3 अणंतरंचयं चइत्ता इहेव वाणियगामे नगरे सेट्ठिकुलंसि पुत्तत्ताए पच्चायाए॥सूत्रम् 431 // ___ 35 तएणं तुमे सुदंसणा! उम्मुक्कबालभावेणं विन्नायपरिणयमेत्तेणं जोव्वणगमणुप्पत्तेणं तहारूवाणं थेराणं अंतियं केविलपन्नत्ते धम्मे निसंते, सेऽविय धम्मे इच्छिए पडिच्छिए अभिरुइए तं सुटुणं तुमंसुदंसणा! इदाणिं पकरेसि। से तेणटेणं सुदंसणा! एवं वु०अत्थि णं एतेसिं पलिओवमसागरोवमाणं खयेति वा अवचयेति वा, तए णं तस्स सुदंसणस्स सेट्ठिस्स समणस्स भ० म० अंतियं एयमढे सोच्चा निसम्म सुभेणं अज्झवसाणेणं सुभेणं परिणामेणं लेसाहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापोहमग्गणगवेसणं करेमाणस्स सन्नीपुव्वे जातीसरणे समुप्पन्ने एयमटुंसम्मं अभिसमेति, तएणं से सुदंसणे सेट्ठीसमणेणं भ० म. संभारियपुव्वभवे दुगुणाणीयसहसंवेगे आणंदसुपुन्ननयणे समणं भ० म० तिक्खुत्तो आ०२वं नमं० २त्ता एवं व०- एवमेयं भंते! जाव से जहेयं तुझे वदह त्तिक? उत्तरपुरच्छिमं दिसीभागं अवक्कमइ सेसंजहा (r) उसभदत्तस्स जाव सव्वदुक्खप्पहीणे, नवरं चोद्दस पुव्वाइं अहिजइ, बहुपडिपुन्नाइंदुवालसवासाइंसामन्नपरियागंपाउणइ, सेसंतंचेव / सेवं भंते!२! // सूत्रम् 432 // महब्बलो समत्तो // 11-11 // 33 विमलस्स त्ति, अस्यामवसर्पिण्यांत्रयोदशजिनेन्द्रस्य, पउप्पए त्ति प्रपौत्रकः प्रशिष्यः, अथवा प्रपौत्रिके शिष्यसन्ताने, जहा केसिसामिस्स त्ति यथा केशिनाम्न आचार्यस्य राजप्रश्नकृताधीतस्य वर्णक (प०११८-१) उक्तस्तथाऽस्य वाच्यः, स च कुलसंपन्ने बलसंपन्ने रूवसंपन्ने विणयसंपन्न इत्यादिरिति, वुत्तपडिवुत्तय त्ति, उक्तप्रत्युक्तिका भणितानि मातुः प्रतिभणितानि च महाबलस्येत्यर्थः, 34 0 नवरमित्यादि, जमालिचरिते हि विपुलकुलबालिका इत्यधीतमिह तु विपुलराजकुलबालिका 11 शतके उद्देशक: 11 कालाधिकारः। सूत्रम् 432 पल्यो०साग० क्षयापचयहेतु कथने श्रीसुदर्शनस्यपूर्वभवकथनातस्यजातिस्मृति प्रव्रज्या चतुर्दशपूर्वाध्ययनमोक्षादि। // 917 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy