________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 916 // अणगारसएहिं सद्धिं संपरिवुडे पुव्वाणुपुव्विं चरमाणे गामाणुगामंदूतिजमाणे जेणेव हत्थिणागपुरे नगरे जेणेव सहसंबवणे उजाणे तेणेव उवागच्छइ रत्ता अहापडिरूवं उग्गहं ओगिण्हति रत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति / तएणं हत्थिणापुरे नगरे सिंघाडगतिय जाव परिसा पञ्जुवासइ। 34 तएणं तस्स महब्बलस्स कुमारस्सतं महया जणसई वा जणवूहं वा एवं जहा जमाली (भश०९ उ०३३) तहेव चिंता तहेव कंचुइज्जपुरिसं सद्दावेति, कंचुइज्जपुरिसोवि तहेव अक्खाति, नवरं धम्मघोसस्स अण. आगमणगहियविणिच्छए करयलजाव निग्गच्छइ, एवं खलु देवाणुप्पिया! विमलस्स अरहओ पउप्पए धम्मघोसे नामं अण. सेसं तंचेव जाव सोवि तहेव रहवरेणं निग्गच्छति, धम्मकहा जहा केसिसामिस्स (राजप्र०प०१२०-१), सोवि तहेव अम्मापियरो आपुच्छइ, नवरं धम्मघोसस्स अणगारस्स अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए तहेव वुत्तपडिवुत्तया (श०९ उ०३३) नवरं इमाओ यते जाया विउलरायकुलबालियाओ कला० सेसंतंचेव जाव ताहे अकामाइंचेव महब्बलकुमारं एवं व०-तंइच्छामो ते जाया! एगदिवसमविरजसिरिं पासित्तए, तएणं से महब्बले कु० अम्मापियराण वयणमणुत्तमाणे तुसिणीए संचिट्ठति / तएणं से बले राया कोडुबियपुरिसे सद्दावेइ एवं जहा सिवभहस्स तहेव रायाभिसेओभाणियव्वोजाव अभिसिंचति करयलपरिग्गहियं महब्बलंकु० जएणं विजएणं वद्धावेंति ज० वि० वद्धावित्ता जाव एवं व०- भणजाया! किं देमो किं पयच्छामो सेसं जहा जमालिस्स (श०९ उ०३३) तहेव जाव तएणं से महब्बले अण० धम्मघोसस्स अण• अंतियं सामाइयमाइयाई चोद्दस पुव्वाई अहिज्जति अ०२त्ता बहूहिं चउत्थजाव विचित्तेहिं तवोकम्मेहिं अ०भा० बहुपडिपुन्नाइंदुवालस वासाई सामन्नपरियागंपाउणति बहूत्ता मासियाए संलेहणाए सर्द्धिभत्ताई अणसणाए० आलोइयपडिक्वंते समाहिपत्ते कालमासे कालं किच्चा उई चंदमसूरिय जहा अम्मडो जाव बंभलोए कप्पे देवत्ताए उववन्ने, तत्थ णं अत्थेगतियाणं देवाणं दस सागरोवमाई ठिती प०, तत्थ णं महब्बलस्सवि दस सागरोवमाई ठिती 11 शतके उद्देशक 11 कालाधिकारः। सूत्रम् 431 श्रीविमलजिनप्रशिष्य धर्मघोषानगारस्यागमनं महाबलवंदनं प्रतिबोधोदीक्षा ब्रह्मलोकोत्पात:च्युत्वासुदर्शनः। // 91