________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 912 // 11 शतके उद्देशक: 11 कालाधिकारः। सूत्रम् 430 महाबलपाणिग्रहणविस्तृतप्रीतिदानादि। रत्नानां भक्तिभिर्विच्छित्तिभिश्चित्रा ये ते यथा, वातोद्धृता या विजयसूचिका वैजयन्त्यभिधानाः पताकाछत्रातिच्छत्राणि च तैः कलिता येते तथा ततः कर्मधारयस्ततस्तान्, अणेगखंभसयसंनिविट्ठ ति, अनेकेषु स्तम्भशतेषु संनिविष्टं यदनेकानि वा स्तम्भशतानि संनिविष्टानि यत्र तत्तथा, वन्नओ जहा रायप्पसेणइज्जे पेच्छाघरमंडवंसित्ति यथा राजप्रश्नकृते (प०३५-१) प्रेक्षागृहमण्डपविषयो वर्णक उक्तस्तथाऽस्य वाच्य इत्यर्थः, स च लीलट्ठियसालिभंजियाग मित्यादिरिति // 429 // ___ 31 तए णं तं महब्बलं कुमारं अम्मापियरो अन्नया कयावि सोभणंसि तिहिकरणदिवसनक्खत्तमुहत्तंसि ण्हायं कयबलिकम्म कयकोउयमंगलपाय० सव्वालंकारविभूसियं पमक्खणग-हाण-गीय-वाइय-पसाहण-टुंग-तिलग-कंकण-अविहववहुउवणीयं मंगल-सुजंपिएहि यवरकोउय-मंगलोवयार-कय-संतिकम्मंसरिसयाणंसरित्तयाणंसरिव्वयाणंसरिस-लावन्न-रूवजोव्वण-गुणोववेयाणं विणीयाणं कयकोउयमंगलपायच्छित्ताणं सरिसएहिं रायकुलेहितो आणिल्लियाणं अट्ठण्हं रायवरकन्नाणं एगदिवसेणं पाणिं गिहाविंसु / 32 तए णं तस्स महाबलस्स कुमारस्स अम्मापियरो अयमेयारूवं पीइदाणं दलयंति तं० - अट्ठ हिरनकोडीओ अट्ठ सुवन्न-कोडीओ अट्ठ मउडे मउडप्पवरे अट्ठ कुंडलजुए कुंडलजुयप्पवरे अट्ट हारेहारप्पवरे अट्ठ अद्धहारे अद्धहारप्पवरे अट्ठ एगावलीओ एगावलिप्पवराओ एवं मुत्तावलीओ एवं कणगावलीओ एवं रयणावलीओ अट्ठ कडगजोए कडगजोयप्पवरे एवं तुडियजोए अट्ठखोमजुयलाइंखोमजुयलप्पवराई एवं वडगजुयलाई एवं पट्टजुयलाई एवं दुगुल्लजुयलाई अट्ठ सिरीओ अट्ठ हिरीओ एवं धिईओ कित्तीओ बुद्धीओ लच्छीओ अट्ठ नंदाइं अट्ठ भद्दाइं अट्ठ तले तलप्पवरे सव्वरयणामए णियगवरभवणकेऊ अट्ठ झए झयप्पवरे अट्ठ वये वयप्पवरे दसगोसाहस्सिएणं वएणं अट्ठ नाडगाइं नाडगप्पवराई बत्तीसबद्धेणं नाडएणं अट्ठ आसे आसप्पवरे सव्वरयणामए सिरिघरपडिरूवए अट्ठहत्थी हत्थिप्पवरे सव्वरयणामए सिरिघरपडिरूवए अट्ठजाणाई // 912 //