________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 909 // 11 शतके उद्देशक: 11 कालाधिकारः। सूत्रम् 429 महाबलपुत्रजन्मोत्सवनामस्थापनपालनाध्ययनप्रासादकरणादि। खत्तियाण य पुरओ अजय-पज्जय-पिउ-पज्जयागयं बहुपुरिस-परंपरप्परूढं कुलाणुरूवं कुलसरिसं कुलसंताण-तंतु-वद्धणकरं अयमेयारूवं गोन्नं गुणनिप्फन्नं नामधेनं करेंति- जम्हाणं अम्हं इमे दारए बलस्स रन्नो पुत्तं पभावतीए देवीए अत्तए तं होउणं अम्हं एयस्स दारगस्स नामधेनं महब्बले, तए णं तस्स दा० अम्मापियरो नामधेनं करेंति महब्बलेत्ति / 29 तए णं से महब्बले दारए पंचधाईपरिग्गहिए, तंजहा-खीरधाईए एवं जहा दढपइन्ने जाव निवाय-निव्वाघायंसिसुहंसुहेणं परिवहति / तएणं तस्स महब्बलस्स दारगस्स अम्मापियरो अणुपुव्वेणं ठितिवडियं वा चंदसूरदंसावणियं वा जागरियं वा नामकरणं वा परंगामणं वा पयचंकमणं वा जेमामणं वा पिंडवद्धणं वा पजपावणं वा कण्णवेहणं वा संवच्छरपडिलेहणं वा चोलोयणगंच उवणयणंच अन्नाणि य बहूणि गब्भाधाणजम्मणमादियाइं कोउयाई करेंति / 30 तए णं तं महब्बलं कुमारं अम्मापियरो सातिरेगट्ठवासगं जाणित्ता सोभणंसि तिहिकरणमुहुत्तंसि एवं जहा दढप्पइन्नोजाव अलं भोगसमत्थे जाए यावि होत्था / तएणं तं महब्बलं कुमारं उम्मुक्कबालभावंजाव अलंभोगसमत्थं विजाणित्ता अम्मापियरो अट्ठ पासायवडेंसए करेंति रत्ता अन्भुग्गयमूसियपहसिएइव वन्नओजहा रायप्पसेणइज्जे जाव पडिरूवे तेसि णं पासायवडेंसगाणं बहुमज्झदेसभागे एत्थ णं महेगं भवणं करेंति अणेगखंभसयसंनिविटुं वन्नओ जहा रायप्पसेणइज्जे पेच्छाघरमंडवंसि जाव पडिरूवे ॥सूत्रम् 429 // 28 चारगसोहणं ति बन्दिविमोचनमित्यर्थः, माणुम्माणवड्वणं करेह त्ति, इह मानं रसधान्यविषयम्, उन्मानं तुलारूपम्, उस्सुक्कं ति, उच्छुल्कामुक्तशुल्कां स्थितिपतितां कारयतीति सम्बन्धः, शुल्ककंतु विक्रेयभाण्डं प्रति राजदेयं द्रव्यम्, उक्करंति, उन्मुक्तकराम्, करस्तु गवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्यम्, उक्किट्ठ ति, उत्कृष्टां प्रधानां कर्षणनिषेधाद्वा, अदिज्जं ति विक्रयनिषेधेनाविद्यमानदातव्याम्, अमिज्जं ति विक्रयप्रतिषेधादेवाविद्यमानमातव्यामविद्यमानमायां वा, अभडप्पवेसं ति,