________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 908 // 11 शतके उद्देशक: 11 कालाधिकारः। सूत्रम् 429 महाबलपुत्रजन्मोत्सवनामस्थापनपालनाध्ययनप्रासादकरणादि। वस्तु पुत्रजन्मलक्षणं निवेदयामः पियं भे भवउ त्ति, एतच्च प्रियनिवेदनं प्रियं भवतां भवतु तदन्यद्वा प्रियं भवत्विति / मउडवज्ज ति मुकुटस्य राजचिह्नत्वात् स्त्रीणां चानुचितत्वात्तस्येति तद्वर्जनम्, जहामालियं ति यथामालितं यथा धारितं यथा परिहितमित्यर्थः, ओमोयं ति, अवमुच्यते परिधीयते यः सोऽवमोक आभरणं तम्, मत्थए धोवइ त्ति, अङ्गप्रतिचारिकाणां मस्तकानि क्षालयति दासत्वापनयनाथ, स्वामिना धौतमस्तकस्य हिदासत्वमपगच्छतीति लोकव्यवहारः॥४२८॥ 28 तएणं से बले राया कोडुंबियपुरिसे सद्दावेइ २त्ता एवं व०-खिप्पामेव भो देवाणुप्पिया! हत्थिणापुरे नयरे चारगसोहणं करेह चारग० रत्ता माणुम्माणवडणं करेह मा० २त्ता हत्थिणापुर नगरंसभिंतरबाहिरियं आसियसंमजिओवलितंजाव क० का क० य कारवेत्ता यजूयसहस्संवा चक्कसहस्संवा पूयामहामहिमसक्कारं वा उस्सवेह रत्ता ममेतमाणत्तियं पञ्चप्पिणह, तएणं ते को पुरिसा बलेणंरचना एवं वुत्ता० जाव पच्चप्पिणंति / तएणं से बले राया जेणेव अट्टणसाला ते. उवागच्छति ते० उ०त्तातंचेव जाव मज्जणघराओ पडिनिक्खमइ रत्ता उस्सुक्कं उक्करं उक्किट्ठ अदिल्लं अमिजं अभडप्पवेसं अदंडकोडंडिमं अधरिमं गणियावर-नाडइज्जक-लियं अणेगतालाचरा-णुचरियं अणुद्धयमुइंगं अमिलाय-मल्लदामं पमुइय-पक्कीलियंसपुरजण-जाणवयं दसदिवसे ठिइवडियं करेति। तए णं से बले राया दसाहियाए ठिइवडिवाए वट्टमाणीए सइए य साहस्सिए य सयसाहस्सिए य जाए य दाए य भाए य दलमाणे य दवावेमाणे यसए यसाहस्सिए यसयसाहस्सिए यलंभे पडिच्छेमाणे पडिच्छावेमाणे एवं विहरइ / तएणं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठिइवडियं करेइ तइए दिवसे चंदसूरदंसणियं करेइ छट्टे दिवसे जागरियं करेइ एक्कारसमे दिवसे वीतिक्ते निव्वत्ते असुइजायकम्मकरणे संपत्ते बारसाहदिवसे विउलं अ० पाणं खा० सा० उवक्खडाविंति उ० रत्ता जहा सिवो (भ०श०११ उ०९) जाव खत्तिए य आमंतेति आ० रत्ता तओ पच्छा ण्हाया कय तं चेव जाव सक्कारेंति सम्माणेति रत्ता तस्सेव मित्तणातिजाव राईणय // 908 //