________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-२ // 905 // काला भवकथा। बलराज सङ्ख्यया, पुण्यानि वा पूतानि पञ्चेन्द्रियाणि यत्र तत्तथा तदेवंविधं शरीरं यस्य स तथा तम्, यावत्करणाल्लक्खण-वंजण- 11 शतके गुणोववेय मित्यादिदृश्यम्, तत्र लक्षणानि स्वस्तिकादीनि, व्यञ्जनानि मषतिलकादीनि तेषां यो गुणः प्रशस्तता तेनोपपेतो उद्देशक: 11 युक्तो यः स तथा तम्, ससि-सोमाकारं कंतं पियदसणं सुरूवं शशिवत् सौम्याकारम्, कान्तं च कमनीयमतएव प्रियं द्रष्ट्रणां धिकारः। दर्शनं रूपं यस्य स तथा तम्, 20 विनाय-परिणयमित्ते त्ति विज्ञ एव विज्ञकः स चासौ परिणतमात्रश्च कलादिष्विति गम्यते / सूत्रम् 428 पल्यो साग० विज्ञकपरिणतमात्रः, सूरे त्ति दानतोऽभ्युपेतनिर्वाहणतो वा, वीरे त्ति सङ्ग्रामतः, विक्कते त्ति विक्रान्तः परकीयभूमण्डला- क्षयापचयक्रमणतः, विच्छिन्न-विपुल-बलवाहणे त्ति विस्तीर्णविपुले अतिविस्तीर्णे, बलवाहने सैन्यगजादिके यस्य स तथा, रज्जवइ त्ति हेतु कथने | तस्यपूर्वस्वतन्त्र इत्यर्थः, मा मे से त्ति मा ममासौ स्वप्न इत्यर्थः, उत्तमे त्ति स्वरूपतः, पहाणे त्ति, अर्थप्राप्तिरूपप्रधानफलतः, मंगल्ले त्ति, अनर्थप्रतिघातरूपफलापेक्षयेति, सुमिणजागरियं ति स्वप्नसंरक्षणाय जागरिकानिद्रानिषेधः स्वप्नजागरिका ताम्, प्रभावतीपडिजागरमाणी 2 ति प्रतिजाग्रती कुर्वन्ती, आभीक्ष्ण्ये च द्विवचनम्। 21 गंधोदयसित्तसुइयसम्मज्जिओवलितं त्ति गन्धोदकेन सिंहस्वप्न दर्शन:स्वप्नसिक्ता शुचिका पवित्रा संमार्जिता कचवरापनयनेन, उपलिप्ता छगणादिना या सा तथा ताम्, इदं च विशेषणं गन्धोदक पाठकसिक्तसंमार्जितोपलिप्तशुचिकामित्येवं दृश्यम्, सिक्ताद्यनन्तरभावित्वाच्छुचिकत्वस्येति, 22 अट्टणसाल त्ति व्यायामशाला गर्भरक्षण जहा उववाइए (प०६४-२) तहेव अट्टणसाला तहेव मज्जणघरे त्ति यथौतिपपातिकेऽट्टणशालाव्यतिकरोमजनगृहव्यतिकरश्वाधीत- वर्धापनादि। स्तथेहाप्यध्येतव्य इत्यर्थः, स चायम्, अणेग-वायाम-जोग्ग-वग्गण-वामद्दण-मल्ल-युद्ध-करणेहिं संत इत्यादि, तत्र चानेकानि व्यायामार्थं यानि योग्यादीनि तानि तथा तैः, तत्र योग्या गुणनिका, वलूगनमुल्ललनम्, व्यामईनं परस्परेणाङ्गमोटनमिति, मज्जनगृहव्यतिकरस्तु जेणेव मज्जणघरे तेणेव उवा० ते० उ०त्ता म० अणुपवि० समंतजालाभिरामे समन्ततो जालकाभिरमणीये पुत्रजन्म // 905 //