________________ श्रीभगवत्य श्रीअभय. वृत्तियुतम् भाग-२ // 906 // क्षयापचय बलराज विचित्तमणिरयणकुट्टिमतले रमणिज्जे ण्हाणमंडवंसि णाणामणि-रयण-भत्तिचित्तंसि ण्हाणपीढंसि सुहनिसण्ण इत्यादिरिति / महग्यवर- 11 शतके पट्टणुग्गयं ति महार्घा च सा वरपत्तनोद्गता च वरवस्त्रोत्पत्तिस्थानसम्भवेति समासोऽतस्ताम्, वरपट्टनाद्वा प्रधान वेष्टनकाद्, उद्देशक: 11 कालाउद्गता निर्गता या सा तथा ताम्, सण्हपट्टभत्तिसयचित्तताणं ति सण्हपट्ट त्ति सूक्ष्मपट्टः सूत्रमयो भक्तिशतचित्रस्तान: तानको |धिकारः। यस्यां सा तथा ताम्, ईहामिए त्यादि यावत्करणादेवं दृश्यम्, ईहामिय-उसभ-णर-तुरग-कर-विहग-वालग-किन्नर-रुरु-सरभ | सूत्रम् 428 | पल्या०साग० चमर-कुंजरवण-लय-पउमलय-भत्तिचित्तं ति तत्रेहामृगा वृकाः, ऋषभा वृषभाः, नरतुरगमकरविहगाः प्रतीताः, व्यालाः स्वापदभुजगाः, किन्नरा व्यन्तरविशेषाः, रुरवो मृगविशेषाः, शरभा आटव्या महाकायाः पशवः परासरेति पर्यायाः, चमरा हेतु कथने तस्यपूर्वआटव्या गावः, कुञ्जरा गजाः, वनलता अशोकादिलताः, पद्मलताः पद्मिन्यः, एतासां यका भक्तयो विच्छित्तय- भवकथा। स्ताभिश्चित्रा या सा तथा ताम्, अभिंतरियं ति, अभ्यन्तरांजवणियं ति यवनिकाम्, अंछावेइ त्ति, आकर्षयति, अत्थरय-मउय-1 प्रभावतीमसूर-गोत्थयं ति आस्तरकेण प्रतीतेन मृदुमसूरकेण वाऽथवाऽस्तरजसा निर्मलेन मृदुमसूरकेणावस्तृतमाच्छादितं यत्तत्तथा, सिंहस्वप्न दर्शन:स्वप्नअंगसुहफासयंअङ्गसुखो देहस्य शर्महेतुः स्पर्शो यस्य तदङ्गसुखस्पर्शकम्॥२३ अटुंगमहानिमित्तसुत्तत्थधारए त्ति, अष्टाङ्गमष्टावयवं यन्महानिमित्तं परोक्षार्थप्रतिपत्तिकारणव्युत्पादकं महाशास्त्रं तस्य यौ सूत्रार्थौ तौ धारयन्ति ये ते तथा तान्, निमित्ताङ्गानि गर्भरक्षण चाष्टाविमानि, अट्ठ निमित्तंगाई क्वुि 1 प्पातं 2 तरिक्ख 3 भोमं च 4/ अंगं 5 सर 6 लक्खण 7 वंजणं च 8 तिविहं पुणेक्केक्कं // 1 // वर्धापनादि। सिग्घ मित्यादीन्येकार्थानि पदान्यौत्सुक्योत्कर्षप्रतिपादनपराणि / सिद्धत्थग-हरियालिया-कय-मंगल-मुद्धाण त्ति सिद्धार्थकाः // 906 // सर्षपाः, हरितालिका दूर्वा तल्लक्षणानि कृतानि मङ्गलानि मूर्ध्नि यैस्ते तथा, संचालंति त्ति सञ्चारयन्ति, लट्ठ त्ति स्वतः, 0 अष्ट निमित्ताङ्गानि दिव्यमुत्पातमन्तरिक्षं भौमं चाङ्गं स्वरं लक्षणं व्यञ्जनं च पुनरेकैकं त्रिविधम् // 1 // पाठक पुत्रजन्म