________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ | // 903 // कालरूपःसमय: कालसमयः, सचानर्द्धरात्रिरूपोऽपि भवतीत्यतोऽर्द्धरात्रिशब्देन विशेषितस्ततश्चार्द्धरात्ररूप: कालसमयोऽ- 11 शतके र्द्धरात्रकालसमयस्तत्र, सुत्तजागर ति नातिसुप्ता नातिजागरेति भावः किमुक्तं भवति?ओहीरमाणी त्ति प्रचलायमाना, उद्देशकः 11 कालाओरालादिविशेषणानि पूर्ववत्, सुविणे त्तिस्वप्नक्रियायाम, 16 हार-रयय-खीरसागर-ससंक-किरण-दगरय-रयय-महासेलपंडुरतरो- धिकारः। रु-रमणिज्ज-पेच्छणिज्जं हारादय इव पाण्डुरतरोऽतिशुक्लः, उरुर्विस्तीणः, रमणीयो रम्योऽत एव प्रेक्षणीयश्च दर्शनीयो यः स सूत्रम् 428 | पल्यो०साग० तथा तम्, इह च रजतमहाशैलो वैताढ्य इति, थिर-लट्ठ-पउट्ठ-वट्ट-पीवर-सुसिलिट्ठ-विसिट्ठ-तिक्खदाढा-विडंबियमुंह | क्षयापचय हेतु कथने स्थिरावप्रकम्पो, लष्टौ मनोज्ञौ, प्रकोष्ठौ कर्पूराग्रेतनभागौ यस्य स तथा तम्, वृत्ता वर्तुलाः, पीवराः स्थूलाः, सुश्लिष्टान तस्यपूर्वअविशर्वराः, विशिष्टा वराः, तीक्ष्णा भेदिका या दंष्ट्रास्ताभिः कृत्वा विडम्बितं मुखं यस्य स तथा ततः कर्मधारयोऽतस्तम्, |भवकथा। परिकम्मिय-जच्चकमल-कोमलमाइय-सोहंत-लट्ठउटुंपरिकर्मितं कृतपरिकर्म यज्जात्यकमलं तद्वत्कोमलौ, मात्रिको प्रमाणोपपन्नौ, | बलराज |प्रभावतीशोभमानानां मध्ये लष्टौ मनोज्ञी, ओष्ठौ दशनच्छदौ यस्य स तथा तम्, रत्तुप्पल-पत्त-मउय-सुकुमाल-तालजीहं रक्तोत्पल- | सिंहस्वप्न दर्शनःस्वप्न® पत्रवन्मृदूनां मध्ये सुकुमाले तालुजिह्वे यस्य स तथा तम्, वाचनान्तरे तु रत्तुप्पल-पत्तमउय सुकुमालतालु निल्लालिय-ग्गजीह महुगुलिया-भिसंत-पिंगलच्छंति तत्र चरक्तोत्पलपत्रवत् सुकुमालं तालु निर्लालिताग्रा च जिह्वा यस्य स तथा तं मधुगुटिकादि | गर्भरक्षण | पुत्रजन्मवत्, भिसंत त्ति दीप्यमाने पिङ्गले अक्षिणी यस्य स तथा तम्, मूसा-गय-पवरकणग-ताविय-आवत्तायंत-वट्ट-तडि-विमल- वर्धापनादि। सरिसनयणं मूषा स्वर्णादितापनभाजनम्, तद्गतं यत्प्रवरकनकम्, तापितं कृताग्नितापम्, आवतत्तायंत त्ति, आवर्त कुर्वाणं. तद्वद्ये वर्णतो वृत्ते च तडिदिव विमले च सदृशे च परस्परेण नयने लोचने यस्य स तथा तम्, विसाल-पीवरो-रु-पडिपुन्न-विपुलखधं विशाले विस्तीर्णे, पीवरे उपचिते,ऊरूंजने यस्य परिपूर्णो विपुलश्च स्कन्धो यस्य स तथा तम्, मिउविसयसुहमलक्खण पाठक // 903 //